________________
स्थानागसूत्र एतादृशाः पुरुषाः कालमासे कालं कृत्वा सर्वार्थसिद्धे महाविमाने देवतया-देव. त्वेन उपपत्तार'-उत्पत्तिशीला भवन्ति । ते के ? इति तानाह-राजनः, कीदृशा ! परित्यक्तकामभोगा:-कामा:-कमनीयाः भोगाः शब्दादयः, ते परित्यक्ता यैस्ते तथा सर्वविरता इत्यर्थः । एतद्विशेषणस्याग्रेननपदयोरपि सम्बन्धस्तेन-एतद्विशे. पण विशिष्टाः सेनापतय -सेनानायकाः, प्रशास्तारः-शासकाः शिक्षाप्रदातारो धर्मशास्त्रपाठका इत्यर्थः ।। मु० २६ ॥ पूर्वोक्तसर्वार्थसिद्धविमानसाधादू विमानान्तरप्ररूपणमाह
मूलम्-वंशलोगलंतएसु णं कप्पेसु विमाणा तिव्वण्णा पण्णत्ता, तं जहा किण्हा नीला लोहिया ॥ सू०२७ ॥
छाया-ब्रह्मलोकलान्तकयोः खलु कल्पयो विमानानि त्रिवर्णानि प्राप्तानि, तद्यथा-कृष्णानि, नीलानि, लोहितानि ॥ सू० २७ ।।
टोका-बंमलोग० ' इत्यादि सुगमम् । नवरम् ब्रह्मलोकलान्त कल्परिमानानि कृष्ण-नील-लोहितवर्णानि सन्ति ।। सू० २७ ॥ विमानानि च देव शरीराधिष्ठितानि भवन्तीति देवशरीरमानमाह
मूलम्-आणयपाणयारणच्चुएसु णं कप्पेसु देवाणं भवधारणिजसरीरा उनकोसेणं तिणि रयणीओ उड्ढे उच्चत्तेणं पण्णत्ता ॥ सू० २८॥ है ऐसे जीव चक्रवर्ती आदि राजा होते हैं, सर्वविरतिसंपन्न मानव होते हैं, सेनापति होते हैं और शासक-शिक्षादाता धर्मशास्त्र के पाठक होते हैं ।। मू०२६ ।।। ___ अब सूत्रकार सर्वार्थसिद्धविमान के साधर्म्य से अन्य विमानों की प्ररूपणा करते हैं-( वंभलोगलतएप्लु णं कप्पेप्ट ) इत्यादि । टीकार्थ-ब्रह्मलोक और लान्तक कल्पों के विमान तीन वर्ण वाले कहे गये हैं जैसे कृष्णवर्णवाले, नीलवर्णवाले और लोहितवर्णवाले ॥ सू०२७ ॥ રાજા હોય છે, સર્વવિરતિ સંપન્ન માણસો હોય છે, સેનાપતિ હય છે અને શાસક-શિક્ષાદાતા અથવા ધર્મશાસ્ત્રના પાઠક હોય છે કે સૂ. ૨૬ છે
સર્વાર્થસિદ્ધ વિમાનના સાધમ્યની અપેક્ષાએ હવે સૂત્રકાર અન્ય વિમાनानी प्र३५ ४३ छ-" घंभलोगलंतरसुणं कप्पेसु" त्याहिટીકાઈ–બ્રહાલેક અને લાન્તક કપના વિમાને નીચે પ્રમાણે ત્રણ વર્ણવાળાં
ह्या छ. (१) पृ०५ वाi, (२) नास वर्षामा भने (3) साडित (ane) मवाणi. ॥ स. २७ ।।