________________
gar टीका स्था० ३ ० १ सू० २२ कालधर्मनिरूपणम्
,
श्रात्याद्धे ३० | त्रयो यथायुष्कं पालयन्ति, तद्यथा - अर्हन्तः, चक्रवर्त्तिनः वलवासुदेवाः ३१ । यो मध्यमायुः पालयन्ति तद्यथा - अर्हन्तः, चक्रवर्तिनः, बलदेवासुदेवाः ३२ ॥ २२ ॥
टोका - जंबुद्दीवे ' इत्यादि सर्व सुगमम् । नवरम् - 'पन्नत्त ' इति प्रज्ञप्त', इत्यनेन अवसर्पिणीकालस्य वर्त्तमानत्व सूचितम् । अत्र होत्था' इति व्यपदेशो न कार्यः ।
"
'
६७०
जंबुद्दीचे ' इत्यादीनि ' चलदेववासुदेवा ' इत्यन्तानि द्वात्रिंशत् कालधर्मसूत्राणि सुगमानि, नवरम् - ' अहाउयं पालयति ' यथायुकं पालयन्ति निरुपक्रमायुकत्वात् ' मज्झिमाउयं पालमंति ' मध्यमायुः पालयन्ति वृद्धत्वाभावादिति
1
पूरी आयु का पालन करते हैं - अर्हन्त, चक्रवर्ती और वलदेव वासुदेव, ये तीन मध्यमायु का पालन करते हैं। अर्हन्त, चक्रवर्ती और वलदेव वासुदेव ।
―
'टोकार्थ - " नवरं प्रज्ञप्तः " ऐसा जो कहा गया है सो उसका तात्पर्य ऐसा है कि सूत्रकारने अवसर्पिणी कालमें वर्तमानता सूचित की है, इसलिये यहाँ " होत्था " ऐसा भूतकालका निर्देश नहीं करना चाहिये ।
"(
·
यथायुक का पालन करते हैं " इस कथन का तात्पर्य ऐसा है कि ये निरुपम आयु वाले होते हैं अतः जितनी आयु का बंध इन्हें होता है उसे पूरी २ पालते हैं इनको अकालमरण नहीं होता है ।
""
'मध्यमायु का पालन करते हैं " इसका तात्पर्य ऐसा है कि ये सब वृद्धावस्था से परे रहते हैं - अर्थात् इनको वृद्धता नहीं आती है ।
પૂરેપૂરા આયુનું પાલન કરે છે-અર્હત, ચક્રવર્તી અને ખલદેવવાસુદેવ-“ નવા प्रज्ञप्त આ કથનના ભાવાથ નીચે પ્રમાણે છે-સૂત્રકારે અવસર્પિણી કાળમાં वर्तमानता सूचित हुरी छे, तेथी अडीं " होत्था " मा प्राश्नो भूताना નિર્દેશ કરવા જોઈએ નહીં.
"
፡
યથાયુષ્યનુ પાલન કરે છે ” આ કથનનુ તાત્પર્ય આ પ્રમાણે છે— તેએ નિરુપક્રમ આયુવાળા હોય છે. તેથી તેમણે જેટલા આયુના ખધ કર્યો હાય છે એટલુ આયુ પૂરેપૂર ભાગવે છે, તેમનું અકાલે મરછુ થતું નથી. “ તેઓ મધ્યમ આયુ ભેગવે છે” આ કથનના ભાવાય એવા છે કે તેઓ વૃદ્ધાવસ્થા પ્રાપ્ત કરતા નથી. તેમનુ' જીવન વૃદ્ધાવસ્થાથી રહિત હોય છે.