________________
स्थानांगम उस्सप्पिणीए तओ उत्तमपुरिसा उप्पजिसु वा, उप्पज्जंति वा, उप्पज्जिस्संति वा, तं जहा-अरहंता, चक्रवट्टी, बलदेववासु देवा २६ । एवं जाव पुक्खरवरदीवद्धपञ्चत्थिमद्धे ३० । तओ अहाउयं पालयंति, तं जहा-अरहंता चकवट्टी वलदेव वासुदेवा ३१ । तओ मज्झिमाउयं पालयंति, तं जहा-अरहंता, चकवट्टी, बलदेववासुदेवा ३२ ॥ सू० २२ ॥
छाया-जम्बूद्वीपे द्वीपे भरतैरवतयोपियोरतीतायामुत्सर्पिण्यां सुपमायां समायां त्रयः सागरोपमकोटि कोटयः काल आसीत् १ । एवमवसर्पिण्यां, नवर प्रज्ञप्तः २ । आगमिष्यन्त्यामुत्सर्पिण्यां भविप्यति ३। एव धातकीखण्डे पौरस्त्या?
जंबूद्वीप आदि मनुष्यक्षेत्र में तीर्थप्ररूपित किये जा चुके हैं अय सूत्रकार वहीं पर त्रिस्थानोपयोगी काल का कथन १५ सूत्रों से तथा कालधर्मों को कथन ३२ सूत्रों से करते हैं-(जंबुद्दीवे दीवे भरहेरवएसु घासेसु) इत्यादि
सूत्रार्थ-जम्बूद्वीप नाम के द्वीप में स्थित भरतक्षेत्र और ऐरवनक्षेत्र में अतीत उत्सर्पिणी में सुषमा आरक में तीन सागरोपम कोडाकोडीप्रमाण काल था इसी तरह से वर्तमान अवसर्पिणी में लुपमा आरक में भी जानना चाहिये आगामी उत्सर्पिणी में भी भरतक्षेत्र और ऐरवत क्षेत्र में सुषमा आरक में तीन सागरोपम कोडाकोडी प्रमाण काल होगा " एवं धायइसंडे पुरथिमद्धे " धातकीखण्ड में भी पूर्वार्द्ध भाग में
જબૂઢીપ આદિ મનુષ્યક્ષેત્રમાં આવેલાં તીર્થોની પ્રરૂપણા પૂરી થઈ. હવે સૂત્રકાર ત્યાંના ત્રિસ્થાને પગી કાળનું ૧૫ સૂત્રે દ્વારા અને કાળધર્મોનું ૩૨ सत्र २१ ४थन ४२ छ-" जवूद्दीवे दीवे भरहेरवएसु वासेसु" त्याસૂત્રા-જંબૂઢીપ નામના દ્વિપના ભરતક્ષેત્ર અને ઐરાવત ક્ષેત્રમાં અતીત ( વ્યતીત થઈ ચુકેલે) ઉત્સર્પિણીને સુષમા આ ત્રણ સાગરોપમ કેડાછેડી પ્રમાણ કાળને હતે. એ જ પ્રમાણે વર્તમાન અવસર્પિણના સુષમા આરાના કાળ વિષે પણ સમજવું. આગામિ (ભવિષ્યના) ઉત્સર્પિણમાં પણ ભરતક્ષેત્ર અને એરવત ક્ષેત્રને સુષમા આ ત્રણ સાગરોપમ કેડીકેડી પ્રમાણે કાળને જ . " एवं धायइसंडे पुरस्थिमद्धे" यातही मना पूधि भागमा ५ मतात