________________
सुधाटीकास्था० ३३०१सू०१७ पुद्गलधर्मनिरूपणम् वेमाणियाणं २ । तिविहे परिगहे पण्णते, नं जहा-कम्मपरिग्गहे, सरीरपरिग्गहे, बाहिरभंडमत्तपरिग्गहे । एवं असुरकुमा. राणं । एवं एगिदियनेरइयवज्ज जाब वेसाणियाणं ३ । अहवा तिविहे परिग्गहे पण्णत्ते, तं जहा--सचित्ते अचित्ते मीलए। एवं नेरइयाणं निरंतरं जाव वेमाणियाणं ४ ॥ सू० १७ ॥
छाया-त्रिभिः स्थानरच्छिन्नः पुद्गलश्चलति, तद्यथा-आहार्य माणो वा पुद्गलश्चलति, विक्रियमाणो वा पुद्गलश्च रति, स्थानाहा स्थानं संक्रमन् पुद्ग लश्चलति । त्रिविध उपधिः प्रज्ञप्तस्तद्यथा-कोपधिः, शरीरोपषिः, बाह्यभाण्डामत्रोपधिः । एवमसुरकुमारणां भगितव्यम् । एवमेकेन्द्रियनैरयिकत्र यावद् वैमानिकानाम् ९। अथवा त्रिविध उपधिः प्रजप्तस्तद्यथा मचित्तः अचित्तः मिश्रकः । एवं नैरयिकाणां निरन्तरं यावद् वैनानिकानाम् । त्रिविधः परिग्रहः प्रज्ञप्तः तद्यथाकर्म परिग्रहः, शरीरपरिग्रह , बाबभाण्डामत्रपरिग्रहः । एवमसुरकुमाराणाम् । एवमेकेन्द्रिय रयिकर्ज यावद वैमानिकानाम ३। अथवा-त्रिविधः परिग्रहः प्रज्ञप्तः, तथा सचित्तः, अचित्तः, मिश्रकः । एवं नैरयिकाणां निरन्तरं यावद् वैमानिका. नाम् ४ ॥ सू० १७ ॥
टीका-तीहि ठाणे हिं' इत्यादि ।
खड्गादिना छिन्नः पुद्गलः समुदायाचल-येवेत्यत आह-' अच्छिन्ने पुग्गले' इति । त्रिभिः कारणैः खड़गादिभिरच्छिन्न एव पुद्गलश्चलति । तान्येव कारणा.
अचेतन द्रव्यरूप जो काल है उसके धर्म इस प्रकार से कहे अप उसके साधर्म्य से इनकार पुद्गल धर्मों की निरूपणा करने के निमित्त सदण्डक पांचसूत्रों का कथन करते हैं-(तीहिं ठाणेहिं अच्छिन्ने पोग्गले) इत्यादि। टोकार्थ-खड्ग आदि द्वारा छिन्न हुआ पुद्गल समुदाय से चलायमान होती ही है अतः सूत्रकार ने यहां ऐसा कहा है कि खड्ग आदि से छिन्न नहीं हुआ पुद्गल जिन कारणों से चलायमान होता है वे कारण इस प्रकार
અચેતન દ્રવ્યરૂપ જે કાળ છે તેના ધર્મનું આ પ્રમાણે કથન કરીને હવે સૂત્રકાર તેના સામ્યની અપેક્ષાએ પુદ્ગલ, ધર્મોની પ્રરૂપણા કરવા નિમિત્તે AE3 पांयसूत्रोनुं ४थन ४२ छ-" तीहि ठाणेहिं अच्छिन्ने पोग्गले " ध्याह. ટીકાર્થ–પગ આદિ દ્વારા છિન્ન થયેલુ પુવ સમુદાયમાથી ચલાયમાન થાય છે જ, તેથી સૂત્રકારે અહીં એવું કહ્યું છે કે ખડ્રગ આદિથી છિન ન થયું હોય એવું પુલ નીચેના ત્રણ કારણોને લીધે ચલાયમાન થાય છે-(૧) જીવના
या८२