________________
सुधा टीका स्था० ३ उ० १ सू० ९ वृक्षप्टेन्तेन पुरुषप्ररूपणम् ५९७ चिंधपुरिसे अभिलावपुरिसे ५। तिविहा पुरिसजाया पण्णत्ता, तं जहा--उत्तमपुरिसा मज्झिमपुरिसा जहन्नपुरिसा ६ । उत्तमपुरिसा तिविहा पण्णता, तं जहा--धम्मपुरिसा भोगपुरिता कम्मपुरिसा । धस्मपुरिसा अरिहंता, भोगपुरिसा चकाट्टी, कम्म पुरिसा वासुदेवा ७ । मज्झिमपुरिसा तिविहा पण्णत्ता, तं जहा उग्गा भोगा रायन्नाट । जहन्नपुरिसा तिविहा पण्णता, तं जहा--दाला सयगा भाइल्लगा ९ ॥ सू० ९ ॥ ___छाया-त्रयो वृक्षाः प्रक्षप्ताः तद्यथा-पत्रोपगः, १ पुष्पोपगः २ फलोपगः, एवमेव त्रीणि पुरुषजातानि प्रज्ञप्तानि, तद्यथा-पत्रोपगक्षसमाना', २। पुष्पोपगरक्ष समानाः फलोपगवृक्षसमानाः, त्रीणि पुरुषजातानि प्रज्ञाप्तानि तद्यथा नामपुरुषः स्थापनापुरुषः, द्रव्यपुरुषः, ३। श्रीगि पुरुषजातानि पक्षप्तानि, तद्यथा-ज्ञानपुरुषः, दर्शनपुरुपः, चारित्रपुरुषः ४। त्रीणि पुरुपजातानि प्रज्ञप्तानि, तद्यथा-वेदपुरुषः, चिह्नपुरुषः, अभिलापपुरुषः ५। त्रिविधानि पुरुषजातानि, प्रज्ञप्तानि, तद्यथा-उत्तम पुरुषाः, मध्यमपुरुषाः, जघन्य पुरुषाः ६। उत्तमपुरुषास्त्रिविधाः प्रज्ञप्ताः, तद्यथाधर्मपुरुषाः, भोगपुरुषाः, कर्मपुरुपाः । धर्मपुरुपाः अर्हन्तः, मोगपुरुपाश्चक्रवर्तिनः, कर्मपुरुषा वासुदेवाः ७। मव्यमपुरुषास्त्रिविधाः प्रज्ञप्ताः, तद्यथा उग्राः, भोगाः, राजन्याः८ जघन्यपुरुषास्त्रिविधाः प्रज्ञप्ताः, तयथा दासा, भृतकाः, भागिकाः९।।सू०९।
टोका-'तोरुक्खा ' इत्यादि । त्रयो वृक्षाः प्रज्ञप्ताः, ते यथापत्रोपगः, पुष्पोपगः, फलोपगः । तत्र पत्राणि-उपगच्छति-प्राप्नोतीति पत्रोपगः
पापकर्म का प्रत्याख्यान करनेवाले जीव परोपकारी होते हैं। इस बात की प्ररूपणा अब सूत्रकार वृक्ष के दृष्टान्तद्वारा नौ सूत्रों से करते हैं-" तओ रुक्खा पण्णत्ता' इत्यादि ।
टीकार्थ-वृक्ष तीन प्रकार के कहे गये हैं-एक पत्रोपग-पत्रबहुल, दूसरे पुष्पोपग-पुष्पबहुल और तीसरे फलोपग-फलबहुल, इसी तरह पुरुष
પાપકર્મના પ્રત્યાખ્યાન કરનારે જીવ પરોપકારી હોય છે. આ વાતની પ્રરૂપણા સૂત્રકાર વૃક્ષના દૃષ્ટાંત દ્વારા નવ સૂત્રની મદદથી કરે છે–
" तओ रुक्खा पण्णत्ता " त्याટીકાઈ–વૃક્ષે ત્રણ પ્રકારનાં કહ્યાં છે-(૧) પપગ (પાનની વિપુલતા સપન્ન) (२) पुण्या५५ (०पानी विyaता सपन्न ) मन (3) ५५५ (जानी