________________
५७५
सुधा का स्था०३ उ०१सू. ५ योगस्वरूपनिरूपणम्
छाया-त्रिविधो योगः प्रज्ञप्तः, तद्यथा-मनोयोगः, वाग्योगः, काययोगः । एवं नैरयिकाणां विकलेन्द्रियवर्जानां यावद् वैमानिकानाम् ६ । त्रिविधः प्रयोगः, प्रज्ञत, तद्यथा-मनः प्रयोगः, वारप्रयोगः, कायमयोगः । यथा योगो विक लेन्द्रियवर्जानां तथा प्रयोगोऽपि २ । त्रिविधकरणं प्रज्ञप्तं, तद्यथा-मनःकरणं, वाक्करणं कायकरणम् । एव विकलेन्द्रियवज यादद् वैमानिकानाम् । त्रिविधं करणं प्रज्ञप्तं, तद्यथा-आरम्भकरणं, संरम्भकरणं, समारम्भकरणम् । निरन्तरं यावद् वैमानिकानाम् ४ सू० ५॥
टीका-"तिविहे जोगे ' इत्यादि । ।
योजनं योगः-व्यापारः । इह वीर्यान्तरायक्षयक्षयोपशम--समुत्थलब्धिविशेष प्रत्ययमभिपायाऽनभिपायपूर्वमात्मनो वीर्य योगः प्रोच्यते । उक्तञ्च
"जोगी वीरियं थामो, उच्छाह परकमो तहा चेहा।।
सत्ती सामत्थं ति य, जोगस्त वंति पज्जाया ॥ १ ॥ ये सब योगवाले होते हैं-इसलियो सत्रकार अब योग की प्ररूपणा करते हैं-(तिविहे जोगे पण्णत्ते ) इत्यादि ।
टीकार्थ-"योजनं योगः" इस व्युत्पत्ति के अनुसार योग शब्द का अर्थ व्यापार है वीर्यान्तराय कर्म के क्षय और क्षयोपशम से समुत्थ जा लब्धिविशेष वह लब्धिविशेष है कारण जिलका ऐसा जो अभिप्राय एवं अनसप्रायपूर्वक आत्मा का वीर्य है उसका नाम योग है तात्पर्य इस कथन का ऐसा है कि आत्मप्रदेशों का जो परिस्पन्द कम्पन व्यापार होता है वह योगा कहा गया है आत्मप्रदेशों में यह कम्पन व्यापार वीर्यान्तर कर्म के क्षय से या क्षयोपशम से तथा पुदलों के आलम्बन से होता है। कहा भी है-"जोगो वीरियं थामो इत्यादि । यह योग दो
ઉપર્યુક્ત (ઉપર કહ્યા પ્રમાણે) બધાં જ યોગયુક્ત હોય છે, તેથી सूत्र१२ वे यानी ५३५४२ छ-" तिविहे जोगे पण्णत्ते" त्याह
-" योजनं योगः " A! व्युत्पत्ति अनुसार ये शहना मथ व्यापार ( પ્રવૃત્તિ) છે. વીર્યાન્તરાય કર્મના ક્ષય અને ક્ષપશમથી જન્ય લબ્ધિવિશેષ જેનું કારણ છે એવું જે અભિપ્રાય અને અભિપ્રાયપૂર્વક આત્માનું વીર્ય છે. તેનું નામ ગ છે. આ કથનનું તાત્પર્ય નીચે પ્રમાણે છે–આત્મપ્રદેશનું જે પરિસ્પન્દન (કમ્પન વ્યાપાર ) થાય છે, તેને વેગ કહે છે આત્મપ્રદેશમાં તે કમ્પન વ્યાપાર વીર્યાન્તરાય કર્મના ક્ષયથી અથવા ક્ષપશમથી તથા सोना सामनथी थाय छे छु ५५ छ -“ जोगो वीरियं यामो" त्याल.