________________
وفا
स्थाना त्रयः-स्त्रियः पुरुपा नषु सकाश्च मैथुन सेवन्ते । स्त्रीषु पुंस्कामिता पुत्पेषु स्त्रीकामिता, नपुंसकेषु मोहानलमदीपनवशात् स्त्रीपुसयो योरपि कामितावर्तते । स्त्यादिलक्षणमाह" स्तनयोनिवतीस्त्रीस्वाद् श्मश्रुमेहनवान् पुमान् ।
उभयोरन्तरं यच्च, तदभावे नपुंसकम् ।। १ ।। इत्यादि ।। १० ४ ॥ एते च योगवन्तो भवन्तीति योग प्ररूपणामाह ।
मूलम्-तिविहे जोगे पण्णते, तं जहा-मणजोगे, वयजोगे, कायजोगे । एवं रक्ष्याणां विगलिंदयवजाणं जाव वेमाणियाणं १। तिविहे पओगे पण्णत्ते, तं जहा-मणपओगे, वइपओगे, कायपओगे जहा जोगो विगलिंदियवजागं तहा पओगोवि २ । तिविहे करणे पण्णत्ते तं जहां-भगकरणे, वकरणे, कायकरणे। एवं विगलिंदियवजं जाव वेमाणियाणं ३। तिविहे करणे पण्णत्ते तं जहा--आरंभकरणे संरंभकरणे समारंभकरणे । निरंतरं जाव
माणियाणं ॥ सू० ५॥ लाषा रहती है और पुरुषों में स्त्रियों की अभिलापा रहती है अर्थात् स्त्री पुरुष के साथ मैथुन सेवन करने की इच्छाबाली होती है और पुरुष स्त्री के साथ मैथुन सेवन की इच्छा वाला होता है परन्तु जो नपुंसक होता है उसमें मोहाग्नि की अधिक प्रदीप्ति रहती है इस कारण उसमें स्त्री के साथ और पुरुष के साथ दोनों के साथ मैथुन सेवन करने की अभिलाषा होती है। स्त्री आदि का लक्षण इस प्रकार से है-" स्तन योनिवती स्त्री" इत्यादि ॥ ०४ ॥ આ ત્રણ પ્રકાર હોય છે સ્ત્રી પુરુષની સાથે મૈથુન સેવવાની ઈચ્છાવાળી હોય છે અને પુરુષ સ્ત્રીની સાથે મૈથુન સેવનની ઈચ્છાવાળે છે.ય છે, પરંતુ જે નપુંસક મનુષ્ય હોય છે તેમાં મહાશિ અધિક પ્રમાણમાં પ્રદીપ્ત રહે છે, તે કારણે તે સ્ત્રીની સાથે અને પુરુષની સાથે બનેની સાથે મૈથુન સેવનની मलिताषा सेवे छ. श्री मालिनi ARY 240 प्रभाये छ-" स्तनयोनिवती स्त्री" ઈત્યાદિ, સ્ત્રી સ્તન અને ચેનિથી યુક્ત હોય છે. એ સૂ. ૪