________________
स्थान
यिकतयोत्पन्नौ, तद्यथा - सुभूमः - अष्टमश्चक्रवर्ती ब्रह्मदत्तश्च द्वादशः । तत्र च तयोस्त्रयस्त्रिंशत्सागरोपमाणि स्थितिरस्तीति ।। ० ५२ ॥
स्थिति प्रसङ्गाद् भवनपत्यादीनां स्थिति प्रतिपादयितुं पञ्चमूत्री माह
५४८
मूलम् - असुरिंदवज्जियाणं भवणवासीणं देवाणं देसूणाई दो पलिओ माई ठिई पण्णत्ता १| सोहम्मे कप्पे देवाणं उक्कोसेणं दो सागरोवमाई ठिई पण्णत्ता २ | ईसाणे कप्पे देवाणं उक्कोसेणं साइगाई दो सागरोवमाई ठिई पण्णत्ता ३ | सणंकुमारे कप्पे देवाणं जहन्नेणं दो सागरोवमाई ठिई पण्णत्ता४ । माहिंदे कप्पे देवाणं जहन्नेणं साइरेगाईं दो सागरोवमाई ठिई पण्णत्ता || सू० ५३ ॥
छाया -- असुरेन्द्रवर्जितानां भवनवासिनां देवानां देशोने द्वे पल्योपमे स्थितिः प्रज्ञप्ता १। सौधर्मेकल्पे देवानामुत्कर्षेण द्वे सागरोपमे स्थितिः प्रज्ञप्ता २। ईशाने कल्पे देवानामुत्कर्षेण सातिरेके द्वे सागरोपमे स्थितिः प्रज्ञप्ता ३ । सनत्कुमारे कल्पे देवानां जघन्येन द्वे सागरोपमे स्थितिः प्रज्ञप्ता ४ | माहेन्द्रे कल्पे देवानां जघन्येन सातिरेके द्वे सागरोपमे स्थितिः प्रज्ञप्ता ५ ॥ सु० ५३ ।।
आठवां चक्रवर्ती हुआ है तथा दूसरे का नाम ब्रह्मदत्तचक्रवर्ती था यह १२ वां चक्रवर्ती हुआ है नैरयिक की पर्याय से उत्पन्न हुए हैं वहां इनकी ३३ सागरोपम की स्थिति है || सू०५२ ॥
स्थिति के प्रसङ्ग से अथ सूत्रकार भवनपति आदिकों की स्थिति को प्रतिपादन करने के लिये इस पञ्चसूत्री का कथन करते हैं( असुरिंद वज्जियाणं भवणवासीणं देवाणं ) इत्यादि ।
એકનું નામ સુભ્રમ આઠમા ચકવી અને બીજાનું નામ બ્રહ્મદત્ત ચક્રવર્તી હતું. ભૂમ આઠમે ચક્રવર્તી થઇ ગયા અને બ્રહ્મદત્ત ખારમા ચક્રવર્તી થઈ ગયા. તે અને સાતમી નરકમાં ઉત્પન્ન થયા છે. ત્યાં તેમની સ્થિતિ ૩૩ સાગરીपनी उही छे, ॥ सू. ५२ ॥
પહેલા સૂત્રમાં સ્થિતિનેા ઉલ્લેખ થયા છે. આ સંબંધને અનુલક્ષીને સૂત્રકારે નીચેનાં પાંચ સૂત્રમાં ભવનપતિ આદિ દેવાની સ્થિતિનું પ્રતિપાદન यु छे - " असुविज्जियाणं भवणषाखीणं देवाणं " त्याहि