________________
सुधा टोका स्था०२३०४ सू० ५१ तोर्थंकरवर्णनिरूपणम्
५४५
पद्मगौरौ, तत्र पद्मं - रक्तकमलं, तद्वद् गौरौ रक्तावित्यर्थः । ' चंदगोरा ' इति चन्द्रगौरी, तत्र चन्द्रवत् गौरौ-शुक्लौ श्वेतवर्णावित्यर्थः ।
16
उक्तश्च
पउमाभ वासुपूज्जा, रत्ता ससिपुप्फदंत ससिगोरा । सुन्वयनेमीकाला, पासो मल्ली वियंगाभा ॥ ८ ॥ " छाया - पद्मप्रभ - वासुपूज्यौ, रक्तौ चन्द्रसुविधी शशिगौरौ ।
सुव्रतनेमी कृष्णौ, पार्श्वमल्ली प्रियङ्ग्वाम ॥ ७ ॥ इति । ०५१ ॥ अनन्तर तीर्थकर स्वरूपमुक्तम् । सर्वभावानां तीर्थकरप्ररूपितत्वात् कतिपय भावान् द्विस्थानकेनाह
-
मूलम् - सच्चप्पवायपुव्वस्त णं दुवे वत्थू पण्णत्ते । पुव्वाभवया णक्खत्ते दुतारे पण्णत्ते । उत्तरभदवया णक्खत्ते दुतारे पण्णत्ते । एवं पुत्रफग्गुणी, उत्तरा फग्गुणी । अंतो णं मणुस्स खेत्तस्स दो समुद्दा पण्णत्ता, तं जहा लवणे घेव कालोदे चैव । दो अपरिचत्तकामभोगा कालसासे कालं किच्चा अहे समाए पुढवीए अप्पट्टाणे णरए णेरइयत्ताए उबवन्ना तं जहा - सुभूमे चैव बंभदत्ते चैव ॥ सू० ५२ ॥
छाया - सत्यप्रवादपूर्वस्य खलु द्वे वस्तुनी प्रज्ञप्ते । पूर्वाभाद्रपद नक्षत्रं द्वितार प्रज्ञप्तम् । उत्तराभाद्रपद नक्षत्रं द्वितारं प्रज्ञप्तम् । एवं पूर्वाफाल्गुनी, उत्तरा फाल्गुनी । अन्तः खलु मनुष्यक्षेत्रस्य द्वौ समुद्रौ महप्तौ तथथा - लवणश्चैव कालोदश्चैव । द्वौ
1
नाम पद्म है इस पद्म के समान गौर वर्ण वाले पद्मप्रभ और वासुपूज्य हैं चन्द्रप्रभ और पुष्पदन्त चन्द्र के जैसे श्वेत वर्ण वाले हैं। कहा भी है - " पउनाभवासुपूज्जा " इत्यादि || सू०५१ ||
तीर्थंकर के रूपकथन के बाद अब सूत्रकार सर्वभाव के प्ररूपक तीर्थकर होने के कारण उनमें से कितनेक भावों की द्विस्थानक को સમાન નીલવર્ણા કહ્યાં છે. રક્તકમળને પદ્મ કહે છે. તે પદ્મના સમાન ગૌર વધુ વાળા પદ્મપ્રભ અને વાસુપૂજ્ય હતા. ચન્દ્રપ્રભ અને પુષ્પન્નન્તના વધુ ચન્દ્રના नेवे। गोरे। (श्वेत) हतो. उपछे है - "पउनाभ वासुपुज्जा" हत्याहिसू. ५१
તીર્થંકરાના વર્ણનું કથન કરીને હવે સૂત્રકાર કેટલાક ભાવાની ટ્વિસ્થાનકની અપેક્ષાએ પ્રરૂપણા કરે છે. સભાવના પ્રરૂપક તીથ કરેા હોય છે, આ
स
६९