________________
सुबा टीका स्था० २३०४ ० ५० आराधनास्वरूपनिरूपणम्
C
५४३
अथवा कल्पाः - सौधर्मादयः, विमानानि - तदुपरिवर्त्तियैवेयकादीनि कल्पविमानानि, तेषु उपपत्तिः- उपपातो जन्म यस्याः सकाशात् सा कल्पविमानोपपत्तिका ज्ञानाधाराधना । एपा च श्रुतकेवल्यादीनां भवतीति । एवं फला चेयमनन्तर - प द्वारेणोक्ता, परम्परया त्वेपा भवान्तक्रियानुपातिन्येवेति । ' सुयधम्मे ' - त्यादौ विषयभेदेनाराधनाभेदः प्रोक्तः, ' केवलि आराहणे ' - त्यादौ तु फलभेदेनाराध नाभेद इति ॥ सू० ५० ॥
-फल
पूर्व ज्ञानाधाराधना मोक्ता, तत्फलभूताश्च तीर्थकराः तैर्वा सा सम्यगाराधिता, प्ररूपिता वेति तीर्थकरमरूपणां द्विस्थानकानुपातेन प्राह
मूलम् --दो तित्थयरा नीलुप्पलसमा वन्नेणं पण्णत्ता तं जहा -- मुनिसुव्वए चेव अरिट्ठ नेमी चेव । दो तित्थयरा पिरंगुसमा वर्ण पण्णत्ता, तं जहा - मल्ली चेव पासे वेव । दो तित्थयरा पउमगोरा वण्णणं पण्णत्ता तं जहा- पडसप्प हे चैत्र वासुपुज्जे चेव । दो तित्थगरा चंदगो वन्नेणं पण्णत्ता तं जहा - चंदप्पभे चेव पुष्पदंते चैव ॥ सू० ५१ ॥
सौधर्मादिकों में चार इनके ऊपर ग्रैवेयक आदि विमान हैं उनमें जिससे जीव का जन्म होता है ऐसी वह आराधना कल्पविमानोपपत्तिका है । यह आराधना केवली आदिकों को होती है यह आराधना अनन्तर फलद्वारा ऐसी फलवाली कही गई है परम्पराफल की अपेक्षा तो यह आराधना भवान्तक्रियानुपातिनी ही होती है, " सुयधम्मा" इत्यादि में विषय भेद से आराधनाका भेद कहा है और "केवलि आराहणा" इत्यादि में फलभेद से आराधनाभेद कहा है | सृ० ५० ॥
આદિ વિમાનામાં જેના દ્વારા જીવનેા જન્મ થાય છે એવી તે જ્ઞાનાદિ આાધનને કવિમાને પપત્તિકા આરાધના કહે છે. શ્રુતકેવલી આફ્રિકાની આરા ધના આ પ્રકારની હાય છે. આ આરાધના અનન્તર ફલ દ્વારા આ પ્રકારના ફૂલવાળી કહી છે. પરમ્પરા ફૂલની અપેક્ષાએ તે આ આરાધના ભવાન્તક્રિયાनुपातिनी होय छे. सुयधम्मा ” त्याहियां विषयलेहनी अपेक्षा मे भार धनाले अउट अर्था छे भने “केवली आराहणा " इत्याद्दिमां इसलेहनी अपे क्षा आराधनानाले ह्यछे ॥ सू. ५० ॥