________________
६४०
सू
पूर्वोक्तमष्टविधं कर्म मूर्च्छाजन्यं भवतीति मूर्च्छास्त्ररूपमाह - मूलम् - दुविहा मुच्छा पण्णत्ता, तं जहा पेजवत्तिया देव दोसवत्तिया चेव । पेज्जवत्तिया मुच्छा दुविहा पण्णत्ता, तं जहा - माया चेव लोभे चेव । दोसवत्तिया मुच्छा दुविहा पण्णत्ता तं जहा -- कोहे चेव माणे चैव ॥ सू० ४९ ॥
।
छाया - द्विविधा मूर्च्छा प्रज्ञप्ता, तद्यथा - प्रेमप्रत्यया चैव द्वेष प्रत्यया चैत्र १ । प्रेमप्रत्यया मूर्च्छा द्विविधा प्रज्ञप्ता, तद्यथा - मायाचैव लोभश्चैत्र २ । द्वेषपत्यया मूर्च्छा द्विविधा प्रज्ञप्ता - तद्यथा - क्रोधश्चैव मानश्चैव ३॥ सू० ४९ ॥
,
टीका - ' दुविहा मुर्च्छा' इत्यादि । मूर्छा - मोहः सदसद्विवेकनाशः । सा द्विविधा - प्रेमप्रत्यया द्वेषप्रत्यया चेति । प्रेम - रागः तत् प्रत्ययो हेतुर्यस्याः सा प्रेमप्रत्यया । एवं द्वेषो हेतुर्यस्याः सा द्वेषप्रत्यया १ । प्रेमप्रत्यया मूर्च्छाद्विविधा - मायालोभश्च - मायारूपा लोभरूपा चेति २ । एवं द्वेषप्रत्यया मूर्च्छाऽपि द्विविधा - क्रोधः, मानव, क्रोधरूपा मानरूपा चेति ३ || सू० ४९ ॥
पूर्वोक्त अष्टविध कर्म सूच्र्छाजन्य होता है अतः अब सूत्रकार मूर्च्छा का स्वरूप कहते हैं - ( दुविहा मुच्छा पन्नत्ता ) इत्यादि । टीकार्थ- सदसद्विवेक के विनाश का नाम मूर्च्छा-मोह है यह मूर्च्छा दो प्रकार की कही गई है एक प्रेमप्रत्यया और दूसरी द्वेषप्रत्यया राग-प्रम जिस मूर्च्छा का कारण होता है वह प्रेमप्रत्यया मूर्च्छा है, तथा द्वेष जिस मूर्च्छा का कारण होता है वह द्वेष प्रत्यया मूर्च्छा है । इनमें प्रेमप्रत्यया (प्रेमनिमित्त) सूर्च्छा भी दो प्रकार की है एक माघारूप और दूसरी लोभरूप इसी तरह से द्वेष प्रत्यया (द्वेषनिमित्त मूर्च्छा भी दो प्रकार की है एक क्रोधरूप और दूसरी मानरूप || सू० ४९ ॥
પૂર્વોક્ત આઠે પ્રકારના કમ મૂર્છાજન્ય હાય છે, તેથી હવે સૂત્રકાર भूछना स्वपनु नि३ रे -" दुबिहा मूच्छा पण्णत्ता " इत्यादिટીકા-સારાં નરસાંના વિવેકના વિનાશ થવા તેનું નામ મૂર્છા છે, તેનું ખીજુ નામ મૈાહ પણ છે. મૂર્છાના નીચે પ્રમાણે એ પ્રકાર છે-(૧) પ્રેમપ્રત્યયા–પ્રેમનિમત્ત (२) द्वेषप्रत्यया ने भूर्छा प्रेम ( राग ) ने अहो उलवे छे, ते भूछने પ્રેમપ્રત્યયા કહે છે, દ્વેષને કારણે ઉદ્ભવતી મૂર્છાને દ્વેષપ્રત્યયા કહે છે. પ્રેમ પ્રત્યયા મૂર્છાના પણ એ પ્રકાર છે-(૧) માયારૂપ અને (ર) લેભરૂપ, દ્વેષપ્રત્યયા भूरछना या मे अक्षर छे - ( १ ) ध३५ (२) भान३५ ॥ सू ४६ ॥