________________
५२८
स्थानास्त्रे स्वरूपभूतानां च जीवाजीनानां स्वरूपं प्रश्नपूर्वकं मूत्रद्वयेनाह-'के अणंता' इत्यादि, ' के सासया' इत्यादि च, लोके केपदार्था अनन्ताः सन्ति, उत्तरमाह
-जीवा अजीवाश्चेति । अथ च के शाश्वताः सन्ति ? उत्तरयति-जीवाश्च अजीवाश्च द्रव्यार्थतयेति ।। मू० ४६ ॥
ये चैते लो के जीना अनन्ताः शाश्वताश्च सन्ति ते बोधि-मोहलक्षणधर्मद्वययोगाद् युद्वा मूढाश्च भवन्तीति दर्शयितुं सत्रचतुष्टयमाह___मूलम्-दुविहा बोही पण्णत्ता तं जहा--णाणवोही चेव सणवोही चेव१ । दुविहा बुद्धा पगत्ता तं जहा--णाणबुद्धा चेव दसणबुद्धा चेव २ । एवं मोहे ३, मूढा ४ ॥ सू० ४७ ॥
छाया-द्विविधा बोधिः प्रज्ञप्ता, तद्यथा-ज्ञानबोधिश्चत्र दर्शनबोधिश्चैव १ । द्विविधा युद्धाः प्रज्ञप्तास्तद्यथा-ज्ञानबुद्धाश्चैव दर्शनबुद्धाश्चैत्र २ । एवं मोहः ३, मूढाः ४ ॥ सू० ४७ ॥ है वह लोक है और वह लोक जीवाजीवस्वरूप है लोक में कौन पदार्थ अनन्त हैं और कौन पदार्थ शाश्वत हैं ? इसके उत्तर में कहा गया है फि लोक में जीव और अजीब ये पदार्थ अनन्त हैं और ये ही पदार्थ शाश्वत हैं। इन पदार्थो में शाश्वतता का कथन हव्यार्थिक नय की अपेक्षा से कहा गया जोनना चाहिये ।। मू० ४६॥ ___लोक में जो ये जीव अनन्त और गाश्वत कहे गये हैं वे पोधि
और मोह के योग से क्रमशः युद्ध और नृढ होते हैं-सो इसी यात को दिखाने के लिये अब सूत्रकार इस सून चतुष्टयी का कथन कर रहे हैं(दुधिहा गेही पण्णत्ता) इत्यादि।
“લોકમાં કયા કયા પદાર્થો અનત છે અને કયા કયા પદાર્થો શાશ્વત છે? આ પ્રશ્નના ઉત્તર રૂપે આ પ્રમાણે કહ્યું છે તેમાં જીવ અને અજીવ, આ પદાર્થો અનંત છે અને એ પદાર્થો જ શાશ્વત છે. આ પદાર્થોમાં જે શાશ્વતતા બતાવવામાં આવી છે તે શાશ્વતતાનું કથન દ્રવ્યર્થિક નયની અપેક્ષાએ જ ४२वामा मा०युं छे, अम सभ. ॥ सू. ४६ ॥
લેજમાં અનંત જીવો રહેલા છે, તે જીવોને શાશ્વત કહેવામાં આવ્યા છે. તે છે બધિ અને મેહના રોગથી અનુક્રમે બદ્ધ અને મૂઢ હોય છે. એ જ વાતને સૂત્રકારે નીચેની સૂવચતુષ્ટયી દ્વારા પ્રકટ કરી છે–
"दुविहा वोही पण्णता" त्याह