________________
भुषा टीका स्था०२उ०४सू०४५ प्रशस्ताप्रशस्तमरणनिरूपणम् ५२५ वेरेकदेशे ग्रहणाच्छरोरस्य तत्पदेशानिहर्ण निस्सारण क्रियते तत् , यत्मिस्तु गिरिकन्दरादौ गत्वा ग्रहणेन तत्पदेशाच्छरीरस्य निहरणं-निस्सारणं न क्रियते तद अनि
रिम कथ्यते । एतत् द्विविधमपि पादपोपगमन ‘णियमं ' ति विभक्तिव्यत्ययेन नियमात् न तु भजनया अप्रतिकर्म-शरीरप्रतिक्रियारहितं भवति। शरीर सेवा बजितमित्यर्थः ।
आह च तत्स्व रूपम् - " णिच्चलणिप्पडिकम्मो, णिक्खिलए जं जहि जहा अंगं ।
एयं पाओवगम णीहारिं वा अणीहारिं ॥१॥ पाओवगमं भणिय, समविसमो पायवोवजह पडिओ ।
णवर परप्पओगा, कपेज्ज जहा फलतरुप ॥ २ ॥ छाया-निश्चलनिष्पतिकर्मा निक्षिपति यद् यत्र यथा-अङ्गम् ।
एतत् पादोपगम, नि:रिमं वा अनिर्दारिमम् ॥ १॥ पादोपगमं भणित, समविपमः पादप इव यथा पतितः।
नवर परमयोगात् कम्पते यथा फलतरुरिव ॥२॥ इति । एवमेव भक्तमत्याख्यानमपि निर्झरिमाऽनिहीं रिमभेदेन द्विविधं, व्याख्या सूत्र द्वारा प्रकट की गई है-पादपोपगमन के दो भेद इस प्रकार से हैं --एक निर्झरिम और दूसरा अनिहारिम वसति के जिस एकदेश में पादपोपगमन संधारा धारण किया गया है उसी वस्नीले संधारा पूर्ण होने पर जो शरीर का बाहर निकालना होता है वह निहारिस पाइपोपगमन है और जिस गिरिकन्दरा में जाकर यह संथारा ग्रहण किया गया है वह अनिहारिम पादपोपगमन संथारा है यह दोनों प्रकार का पादपोपगमनसंथारा नियम से, भजना से नहीं सेवा सुश्रूषा से रहित होता है ऐसा ही इसका स्वरूप कहा गया है-(णिच्चलणि पडिकम्मो) इत्यादि।
इसी तरह अक्तप्रत्याख्यान मरण भी निहींरिम और अनि रिम નીચે પ્રમાણે બે પ્રકાર છે-(1) નિરિમ અને (૨) અનિહરિમ વસતિના જે એક દેશમા પાદપપગમન સંથાર ધારણ કરવામાં આવ્યું હોય, તે પ્રદેશ માંથી જ મરણ બાદ શરીરને બહાર કાઢવામાં આવે છે, ત્યારે તે સંથારાને નિહારિમ પાદપપગમન સંથારે કહે છે. ગિરિકન્દરામાં જઈને પાદપિપગમન સંથારે ગ્રહણ કરવામાં આવ્યું હોય, તે એવા પ્રકારના સંથારાને અનિરિમ પાદ પિપગમન સ થારો કહે છે આ બંને પ્રકારના સંથારા નિયમથી જ (વિકલ્પ નહીં) શરીર પ્રતિક્રિયાથી રહિત હોય છે. એવું જ તેનું વરૂપ કહ્યું છે– “णिचलणि पडिकम्मो" त्यादि.
એજ પ્રમાણે ભકતપ્રત્યાખ્યાન મરણના પણ નિર્ધારિમ અને અનિહરિમ