________________
सुधा टीका स्था० २ उ०४ सूर ४५४९ प्रशस्ता प्रशस्त मरणनिरूपणम्
५१७
छाया -- द्वे मरणे श्रमणेन भगवता महावीरेण श्रमणानां निर्ग्रन्थानां नो नित्यं वर्णिते, नो नित्यं कीर्त्तिते, नो नित्यं व्युदिते, नो नित्यं प्रशंसिते, नो नित्यं अभ्यनुज्ञाते भवतः, तद्यथा-वलन्मरणं चैत्र वशार्त्तमरणं चैत्र १ । एवं निदानमरणं चैव तद्भवमरणं चैव २, गिरिपतनं चैत्र तरुपतनं चैत्र ३, जलपवेशश्चैत्र ज्वलनप्रवेशश्चैत्र ४, विषभक्षणं चैत्र शस्त्रावपाटनं चैत्र ५। द्वे मरणे यावत् नो नित्यम् अभ्यनुज्ञाते भवतः, कारणेन पुनरप्रतिक्रुष्टे, तं जहा - हायसं चैव गृध्रपृष्ठ चैत्र ६ | द्वे मरणे श्रमणेन भगवता महावीरेण श्रमणानां निर्ग्रन्थानां नित्यं वर्णिते यावद् अभ्यनुज्ञाते भवतः, तद्यथा- पादपोपगमनं चैव भक्तमत्याख्यान चैत्र ७ । पादपोपगमनं द्विविधं प्रज्ञप्तं, तद्यथा - निहरिमं चैव नियमाद् अप्रतिकर्म ८। भक्तप्रत्याख्यानं द्विविधं प्रज्ञप्तं, तद्यथा-निर्धारिमं चैत्र, अनिहरिम चैव नियमात् समतिकर्म ९ ॥ सू० ४५ ॥
टीका- ' दो मरणाई' इत्यादि - सुगमम् । नवरम् - द्वे मरणे नो-नैव वर्णिते - उपादेयतया न कथिते । नो कीर्तिते - उपादेयतया न निरूपिते । नो व्युदिते - व्यक्तवाचा न निगदिते । नो प्रशंसिते- न लाँघते नो अभ्यनुज्ञाते - 'कुरु' इति रूपेण नानुमते । तदेवाह - चलन्मरणं वशात्तमरणं चेति । तत्र - वलनां - संयमान्निवर्त्तमानानां मरणं वलन्मरणम् एतद् भग्नव्रतपरिणामानां व्रतिनामेव भवति होता है सो अब सूत्रकार इसी मरण का निरूपण इस नवसूत्री से करते हैं - ( दो मरणाई समणेण भगवया महावीरेण ) इत्यादि । टीकार्थ-श्रमण भगवान् महावीर ने दो मरण श्रमण निर्ग्रन्थों को उपादेय रूप से नहीं कहें हैं । उपादेय रूप से उन्हें निरूपित नहीं किया है व्यक्त वचन द्वारा उन्हें प्ररूपित नहीं किया है उनकी श्लाघा -प्रशंशा नहीं की है तुम इन्हें करो - अर्थात् इन मरणों से सरो इस प्रकार के इनकी अनुमोदना नहीं की है वे दो मरण ये हैं- एक वलन्मरण और दूसरा वशामरण संयम से भ्रष्ट हुए जीवों का मरण होता है वह बलन्मरण है
સૂત્રકાર હવે નીચેનાં નવ સૂત્ર દ્વારા તે મરણ્તુ નિરૂપણ કરે છેदो मरणाइ समणेण भगत्रया महावीरेणं " त्याहि
66
ટીકા-શ્રમણુ ભગવાન મહાવીરે એ પ્રકારના મરણેાને શ્રમણ નિગ્રંથા માટે ઉપાયરૂપ કહ્યાં નથી, તે મરણેાને તેમણે ઉપાદેય રૂપે નિરૂપિત કર્યો નથી, વ્યક્ત વચના દ્વારા તેમને પ્રરૂપિત કર્યા નથી, તેમની પ્રશ ́સા ( શ્લાઘા ) કરી નથી, તેમની અનુમેાદના કરી નથી. તે એ મરણેા નીચે પ્રમાણે સમજવા (૧) વલન્મરણુ (૨) વામરણુ. સયમથી ભ્રષ્ટ થયેલા જીવાનાં જે મરણુ