________________
सुधा टीका स्था० २ उ०४ सु० ४४ असिद्धजीव स्वरूपनिरपणम् ५१३ पठितव्यानीभ्यर्थः । क्रियदधि ? इत्याह-जाव' इत्यादि-' सिद्ध ' इत्यारेभ्य 'ससरीरीचेव असरीरीचेव' हत्यन्तम् । तामेवगाथामाह-'सिद्ध ' इत्यादि । एपा गाथा समतिपक्षा वाच्या तथाहि-सिद्धाः-सिद्धजीवाः, असिद्धाः-सिद्धविपरीताः १, सेन्द्रियाः-इन्द्रियसहिताः, अनिन्द्रिया:-इन्द्रियवर्जिताः २, एवं 'काए ' त्ति सकायाः-पृथिव्यादयस्तानाश्रित्य सर्वे जीवाः सप्रतिपक्षा वाच्याः । एवं सर्वाणि व्याख्येयानि । वाचना चैवम्-" सका यच्चेव २, अकायच्चेव, ३, सजोगच्चेव, अजोगच्चेव ४, सवेयच्चेव अवेयच्चेव ५, इत्याद्यालापकाः सर्वत्र संयोज्याः । सकाया:--पृथिव्यादिपविध काय-विशिष्टा' संसारिणः, अकायास्तद्भिन्नाः सिद्धाः ३ सयोगा:-संगारिया, अयोगा:-अयोगिनः सिद्धाश्च ४। सवेदाः-संसारिणः, सशरीरी होते हैं। वह गावा इस प्रकार से है-"सिद्धसइंदियकाए" इत्यादि । यहां यह गाथा सप्रतिपक्ष कहना चाहिये अर्थात्-इस गाथा के अनुसार सिद्ध, लेन्द्रिय, आदि जीव यावत् सशरीरी तक अपने २ प्रतिपक्ष सहित कहना चाहिये-सिद्ध जीव, असिद्ध जीव, सेन्द्रिय (इन्द्रियसहित) जीव, अनिन्द्रिय-इन्द्रियवर्जितजीव इस प्रकार सकायप्रथिवीकाय आदि जीव हन सघ को आश्रित करके समस्त जीव सप्रतिपक्ष कहना चाहिये। जिस प्रकार लिद्ध असिद्ध १, सेन्द्रिय अनिन्द्रिय २ ये अपने २ प्रतिपक्ष सहित तेरह कहे गये हैं, इसी प्रकार से पृथिवी आदि षड्विधकायविशिष्ट संसारी जीव, और तद्भिन्न अकाय जीव-सिद्ध जीव ३ सयोग संसारी जीच, और अयोग-चौदहवें गुणस्थानवी जीव और सिद्ध जीव ४, सवेद-वेदसहित संसारो जीव मतावाwi सास छ त ॥n l प्रभा -" सिद्ध सहदियकाए" ઈત્યાદિ. આ ગાથા સપ્રતિપક્ષ (પ્રતિપક્ષ સહિત) કહેવી જોઈએ એટલે કે આ ગાથામાં પ્રકટ કરેલા સિદ્ધ, સેન્દ્રિય આદિ સશરીરી પર્યાના પિત. પિતાના પ્રતિપક્ષ સહિત કહેવા જોઈએ. જેમકે સિદ્ધ જીવ અને અસિદ્ધ જીવ, સેન્દ્રિય જીવ અને અનિદ્રિય જીવ, એજ પ્રમાણે સકાય પૃથ્વીકાય આદિ જેને આશ્રિત કરીને સમસ્ત જીવોનું તેમના પ્રતિપક્ષ સહિત કથન થવું नये. म सिद्ध-सिद्ध, मन (२) सन्द्रिय-मनिन्द्रिय मा वान पातપિતાના પ્રતિપક્ષ સહિત પ્રકટ કરવામાં આવ્યા છે, (૩) એજ પ્રમાણે પૃથ્વી આદિ વિધકાય વિશિષ્ટ (છકાય જી) સંસારી છે અને તેનાથી ભિન્ન એવાં અકાય છસિદ્ધ છે, (૪) સગ સંસારી જીવ અને અયોગ ૧૪ માં ગુણરથાનવર્તી જીવ અને સિદ્ધ જીવ, (૫) વેદ (વેદ સહિત)
६५ थ