________________
सुधा टीका स्था० २ ७० ४ ० ४३ असिद्ध जीवस्वरूपनिरूपणम् ५११
छाया-द्विविधाः संसारसमापनका जीवाः प्रज्ञप्तास्तद्यथा-त्रसाश्चैव स्थावराश्चैव । द्विविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा-सिद्धाश्चैव असिद्धाश्चैत्र । द्विविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा-सेन्द्रियाश्चव अनिन्द्रियाश्चैव । एवमेपा गाथा स्पर्शनीया यावत् सशरीरिणश्चैव अशरीरिणश्चैर-"सिद्ध १, सेन्द्रिय२, कायम् ३, योगो४, वेदः ५, कपायो६, हे श्या च ७ । ज्ञानो ८, पयोगा ९, हारम् १०, भाषकः११, चरमश्च १२ सशरीरी १३ ॥ सू० ४४ ॥
टीका-'दुविहा संसार० ' इत्यादि ।
संसरणं-चतुर्गतिपरिश्रमणं संसार:-नारकतियग्नरामरमवानुभवलक्षणस्तं सं-सम्यग् एकीभावेन आपन्नाः-प्राप्ताः संसारसमापनकाः, स्वार्थे क प्रत्ययः, संसारिण इत्यर्थः । ते द्विविधाः-नसाः स्थावराश्चेति जीवा' संसारिण एव सन्ति उतान्येऽपिवा ? इतित्- सन्त्ये वे '-ति प्रदर्शनाय सपतिपक्षां त्रयोदशसूत्री
इस प्रकार ये सब पापस्थान आगे कहे जाने वाली (सिद्ध) इत्यादि गाथा में कहे हुए सिद्ध आदि से विपरीत असिद्ध आदि तेरह जीवों में ही पाते हैं इसलिये इनके भेद बतलाते हैं-(दुविहा संसारसमावन्नगा जीवा पण्णत्ता) इत्यादि।
चारों गतियों में परिश्रमण करने का नाम संसार है यह संसार नारक, तिर्यक नर और देवरभवों के अनुभव करने रूप है इस संसार को जो एकीभाव से प्राप्त कर चुके हैं वे संसार समापन्ना जीव हैं। ऐसे ये ससारसमापन्नक जीव संसारी जीव कहे गये हैं ये संसारी जीव प्रस और स्थावर के भेद से दो प्रकार के होते हैं यही विविधत्व की घात-" दुविहा सव्वजीवा" इस सूत्र पाठ द्वारा प्रकट की गई है तात्पर्य
આ અઢારે પાપસ્થાનકનો સદ્દભાવ અસિદ્ધ આદિ ૧૩ જીવોમાં હેય छ. “सिद्ध" त्याहि गाथा मागण उवामा सावधानी छे ते गाथामा જે સિદ્ધ આદિ જ પ્રકટ કર્યા છે, તેમના કરતાં વિપરીત આ અસિદ્ધ આદિ જ છે સૂત્રફાર તે અસિદ્ધ આદિ ૧૩ પ્રકાર હવે પ્રકટ કરે છે–
" दुविहा संसारसमावनगा जीवा पण्णत्ता" त्याल.
ટીકા–ચાર ગતિઓમાં પરિભ્રમણ કરવું તેનું નામ સંસાર છે નારક, તિર્યંચ, મનુષ્ય અને દેવભના અનુભવ કરવા રૂપ તે સંસાર છે આ સંસારને એકી ભાવથી (સંસારમાં દૂધ અને પાણીની જેમ એકરૂપ) પ્રાપ્ત કરી ચુકેલા જે જીવે છે, તેમને સંસાર સમાપક જી કહે છે. એવા સંસારસમાપન્નક જીવને સંસારી જીવો કહ્યા છે. તે સંસારી જીવો ત્રસ અને સ્થાવરના तथी में प्रश्न छ, म विविधत्वनी वात “ दुविहा सव्वजीवा "