________________
५०१
स्थानाङ्गसूत्र छाया-द्विविधमद्धौपमिकं पक्षप्तं, तद्यथा-पल्योपमं चव सागरोपमं चैव । अथ किं तत् पल्योपमम् ? पल्योपम्-यद् योजनविस्तीर्ण पल्यमेकाहिकमरूदानाम् । भवेनिरन्तरनिचितं, भृतं बालाग्रकोटीनाम् ॥ १॥ वर्षशते वर्षशते एकैकस्मिन् अपहते यः कालः ! स कालो बोद्धव्यः, उपमा एकस्य पल्ल्यस्य ॥ २ ॥ एतेषां पल्ल्यानां कोटाकोटी भवेद्दशगुणिता, तत् सागरोपमस्य तु एकस्य भवेत् परिमाणम् ।। सू० ४२ ॥
टीका-'दुविहे अद्धोवमिए' इत्यादि । उपमया निवृत्तम् औपमिकम् , अद्धा-कालः, तद्विषयमोपमिकम् अद्वौपमिकम् , यत्कालप्रमाणमुपमानं विना सामान्यजनेन ग्रहीतुं न शक्यते तद् अद्वौपमिकमिति भावः । तच्च द्विविधम्पल्योपमं सागरोपमं चेति। पल्यः-लाटदेशमसिद्धो धान्याधारविशेषः, पल्यवत्पल्ल्या, तेनोपमा यस्य तत् पल्ल्योपम् । सागरेणोपमा यस्य तत् सागरोपमम् ,
घोधि और मति, श्रुत, अवधिज्ञान थे उत्कृष्ट से ६६ सागरोपम की स्थिति वाले होते हैं और सागरोपम पल्योपमका आश्रित होता है इस कारण सूत्रकार इन दोनों की प्ररूपणा करते हैं
(दविहे अद्धोवमिए पन्नत्ते) इत्यादि। टीकार्थ-उपमासे जानाजाने वाला काल औपमिक काल होताहै क्योंकि यह उपमा से निवृत्त होता है औपमिक काल सामान्य जन द्वारा विना उपमान का जाना नहीं जा सकता है इसलिये इसे अद्धोपमिक कहा गया है यह अद्वोपमिक पल्योपम और सागरोपम के भेद से दो प्रकार का होता है लाटदेशप्रसिद्ध धान्याधार विशेष का नाम पल्य है इस पल्य से जिसकी उपमा हो वह पल्योपम काल है तथा सागर से जिसकी उपमा हो वह सागरोपमकाल है अर्थात् सागर के समान जो काल
બોધિ અને મતિ, કૃત, અવધિજ્ઞાન, તે ઉત્કૃષ્ટની અપેક્ષાએ ૬૬ સાગશિપમથી સ્થિતિવાળાં હોય છે, અને સાગરોપમ કાળ પલ્યોપમને આધારે જાણી શકાય છે. તેથી હવે સૂત્રકાર તે બન્નેની પ્રરૂપણ કરે છે–
" दुविहे अद्धोवमिए पण्णत्ते " त्या
ટીકા–જે કાળને ઉપમા વડે જાણી શકાય છે તે કાળને ઔપમિક કાળ કહે છે, કારણ કે તે કાળનું પ્રમાણ ઉપમા વડે જ નીકળી શકે છે. તેથી તેને અદ્ધોપમિક (અઢા એટલે કાળ ઉપમા દ્વારા જાણી શકાય તેવા કાળને અદ્ધપમિક કહે છે) કહે છે. તે અદ્ધોમિકના પલ્યોપમ અને સાગરેપમ નામના બે ભેદ છે. લાટ દેશમાં વપરાતા એવાં ધાન્યાધાર વિશેષને પલ્ય