________________
“४६५
स्थानासूत्रे ताचैत्र २ । द्वौ ऋषिवादीन्द्रौ प्रज्ञप्तौ, तद्यथा-ऋषिश्चैव, ऋषिपालकश्चैव ३ । द्वौ भूनवादीन्द्रौ प्रज्ञप्तौ, तद्यथा-ईश्वरश्चैत्र, महेश्वरश्चैव ४ । द्वौ क्रन्दितेन्द्रौ प्रज्ञप्ती तद्यथा-सुवत्सश्चैव विशालश्चैत्र ५ । द्वौ महाक्रन्दितेन्द्रौ प्रज्ञप्ती, तद्यथा-हास्यश्चैव हास्यरतिश्चैव ६। द्वौ कूष्माण्डेन्द्रौ प्रज्ञप्तौ, तद्यथा-श्वेतश्चैव, महाश्वेतश्चैव ७ । द्वौ पतङ्गेन्द्रौ प्रज्ञप्ती, तद्यथा-पतङ्गश्चत्र पतङ्गपतिश्चैव ८! ___ ज्योतिष्काणां देवानां द्वौ इन्द्रौ प्रज्ञप्तौ, तद्यथा-चन्द्रश्चैव मृरश्चैव । सौधर्मशानयोः खलु कल्पयो द्वौ इन्द्रौ प्रज्ञप्तौ, तद्यथा-शक्रश्चैव, ईशानश्चैव । एवं सनत्कुमारमाहेन्द्रयोः खलु कल्पयो द्वो इन्द्रौ प्रज्ञप्तौ, तद्यथा - सनत्कुमारश्चैव, माहेन्द्रश्चैव । ब्रह्मलोकलान्तकयोः खलु कल्पयो द्वा इन्द्रौ प्रज्ञतौ, तद्यथा-व्रह्मा चैव, लान्तकश्चैत्र । महाशुकसहस्रारयोः खलु कल्पयो द्वौ इन्द्रौ प्रज्ञप्तौ, तद्यथामहाशुक्रश्चैव, सहस्वारश्चैव । आनताणतारणाच्युतेषु खलु करपेषु द्वौ इन्द्रौ ऋषि और ऋषिपालक ये दो इन्द्र ऋश्बिादी के कहे गये हैं ३ ईश्वर
और महेश्वर ये दो इन्द्र भूतवादी के कहे गये हैं ४ सुवत्स और विशाल ये दो इन्द्र क्रन्दित के कहे गये हैं ५ हास्य और हास्यरति ये दो इन्द्र महाक्रन्दितों के कहे गये हैं ६ श्वत और महाश्वेत ये दो इन्द्र कूष्माण्ड के कहे गये है ७ पतंग और पतंगपति ये दो इन्द्र पतंग के कहे गये हैं ज्योतिष्क देवों के दो इन्द्र इस प्रकार से कहे गये हैं -एक चन्द्र और दूसरा सूर्य सौधर्म और ईशान इन दो कल्पों के शक और ईशान ये दो इन्द्र कहे गये हैं। इसी तरह सनत्कुमार और माहेन्द्र कल्प के सनत्कुमार और माहेन्द्र ये दो इन्द्र कहे गये हैं । ब्रह्मलोक और लान्तक इन दो कल्पों के ब्रह्म और लान्तक ये दो इन्द्र कहे गये है । महाशुक्र और सहस्त्रार हन दो कल्पों के महाशुक्र और सहस्रार અને ઋષિ પાલક છે. ભૂતવાદના બે ઈન્દ્રિોનાં નામ ઈશ્વર અને મહેશ્વર છે કન્દિતના એ ઈન્દ્રાના નામ સુવત્સ અને વિશાલ છે. મહાકન્દ્રિતોનાં નામ હાસ્ય અને હાસ્યરતિ કહ્યાં છે. કૂષ્માંડના બે ઈન્દ્રોનાં નામ શ્વેત અને મહાત કહ્યાં છે. . ૭ પતંગ અને પતંગાપતિ એ બે પતંગના ઈન્દ્ર કહ્યાં છે. ૮ )
તિષ્ક દેના બે ઈન્દ્રોનાં નામ નીચે પ્રમાણે છે-(૧) ચન્દ્ર અને (૨) સૂર્ય સૌધર્મ અને ઈશાન ઇન્દ્રોનાં નામ શક અને ઈશાન કહ્યાં છે. એજ પ્રમાણે સનસ્કુમાર અને મહેન્દ્ર કપના ઈન્દ્રોનાં નામ સનસ્કુમાર અને મહેન્દ્ર કહ્યાં છે. બ્રહ્મલેક અને લાન્તક કપના ઈન્દ્રોનાં નામ બ્રહ્મ અને લાન્તક છે. મહાશુક અને સહસ્ત્રાર કલ્પના ઈન્દ્રોનાં નામ મહાશુક્ર અને સહસ્ત્રાર છે.