________________
236
स्थानासू
परिमितैव बोद्धव्या । इतरेषां द्वीपसमुद्राणां वेदिका किं ममाणा ? इत्यत्राद' सव्वेसिपि ' इत्यादि, सर्वेपामपि पूर्वक्तिभ्य इतरेषां समस्तानामपि द्वीपसमुद्राणां वेदिका ऊर्ध्वचित्वेन गव्यूतद्वयपरिमिता एवं प्रज्ञताः - भगवता कथिताः, न न्यूना नाधिका इत्यर्थः || सू० ३५ ॥
एते च मुद्रा इन्द्राणामुत्पातपर्वताश्रया इतीन्द्रवक्तव्यतामाह
-
मूलम् - दो असुरकुमारिंदा पन्नत्ता, तं जहा - चमरे चेत्र वली चैव ॥१॥ दो नागकुसारिंदा पण्णत्ता, तं जहा धरणे चेव भूषाणंदे चैव ॥२॥ दो सुवण्णकुमारिंदा पण्णत्ता, तं जहा - वेणुदेवे चेव वेणुदाली व | ३ | दो विज्जुकुमारिंदा पण्णत्ता, तं जहा- हरिच्चेव हरिस्सtar || दो अग्गिकुमारिंदा पण्णत्ता, तं जहा - अग्गिसिहे देव अग्गमाण चेत्र | ५| दो दीवकुमारिंदा पण्णत्ता, तं जहापुन्ने चैव विसट्टे चेव । ६ । दो उदहिकुमारिंदा पण्णत्ता, तं जहा --जलकंते चैव जलप्पभे चैव । ७ । दो दिसाकुमारिंदा पण्णत्ता, तं जहा - असियगई चेव अभियवाहणे चेव | ८ | दो वायुकुमारिंदा पण्णत्ता, तं जहा- वेलंबे चैव पभंजणे चेव |९| दो थणियकुमारिंदा पण्णत्ता, तं जहा घोसे चेत्र महाघोसे चैव |१०| दो पिसाइंदा पण्णत्ता, तं जहा-काले चेव महाकाले व |१| दो भूइंदा पण्णत्ता, तं जहा सुरूवे चेव पडिवे चैव |२| दो जक्खिदा पण्णत्ता, तं जहा-पुन्नभद्दे चैव माणिभद्दे चेव
प्रमाण है। तथा इसमे और भी द्वीप एवं समुद्र है उनकी वेदिका भी दो गव्यूतिप्रमाण ही ऊची है । कमती बढ़ती नहीं है ॥ सू० ३५ ॥
સમુદ્રો છે. તેમની વેદિકા પણ એ ગબ્યૂતિપ્રમાણુ ઊ*ચી છે-ન્યૂન અથવા अधिष्ठ नथी. ॥ सू. ३५ ॥