________________
सुया टोका स्था० २ ०३ सू० ३५ जम्बूद्वीपादीनां वेदिकानिरूपणम् ४५९ मन्दरौ-मेरुपर्वतों द्वौ, द्वे च मन्दरचूलिके । चूलिका-शिखरविशेष इति । 'धायइसंडस्स णं' इत्यादि, धातकोखण्डद्वीपस्य वेदिका जम्बूद्वीपवद् द्वे गन्यूती ऊर्ध्वमुच्चत्वेन प्रज्ञप्ता भगवतेति ।
धातकीखण्डानन्तरं कालोदः समुद्रोऽस्तीति तत्मरूपणामाह- कालोदस्सणं' इत्यादि । कालोद समुद्रवेदिका मूत्रमिदं सुगमम् ।
कालोदसमुद्रानन्तरमव्यवहितत्वादेव पुष्करवरद्वीपवक्तव्यतामाह-'पुक्खरवर दीवड़पुरत्थिमेणं ' इत्यादि।
पुष्करवरद्वीपस्य पूर्वार्द्ध-पश्चिमार्द्ध-तदुभयरूपाणि त्रीण्यपि प्रकरणानि सुगमानि प्रसिद्धानि च । अर्थोऽपि सुगम एव । अस्य पूर्वार्द्धता च धातकीखण्डवदिपुकारपर्वताभ्यामवगन्तव्या । अस्य वेदिकाऽपि पूर्व वद् ऊर्बोच्चत्वेन गव्यूतद्वयका नाम चूलिका है । " धाइयलंडस्सणं' इत्यादि-धातकी खण्डद्वीपकी. वेदिका जम्बूद्वीप की वेदिका की तरह दो गव्यूतिप्रमाण ऊँची है। धातकी खण्ड के पीछे कालोदसमुद्र है इसलिये अब सूत्रकार इसकी प्ररूपणा के विषय में कहते है-" कालोदस्स णं" इत्यादि । यह कालोदसमुद्र की वेदिका का सूत्र सुगम है-कालोदसमुद्र के अनन्तर अव्यः वहित होने से ही पुष्करवरद्वीप की वक्तव्यता के विषय में सूत्रकार ने "पुक्खरवरदीवडपुरस्थिमेणं" इत्यादि यह सूत्र कहा है-पुष्करवरद्वीप के पूर्वाध, पश्चिमार्द्ध और तदुभयरूप तीनों ही प्रकरण सुगम और प्रसिद्ध हैं । अर्थ भी सुगम ही है। पुष्करवरद्वीप की पूर्वाद्धता और परार्धता धातकी खण्ड की तरह दो इषुकारपर्वतों से ही हुई है ऐसा जानना चाहिये-इसकी वेदिका भी ऊँचाई में पूर्वकी तरह ही दो गयूति ___ " धाइयसंडस्सणं" त्याह-पातीमनी as or द्वीपनी वहिनी . જેમ બે ગભૂતિ (કેશ) પ્રમાણ ઊંચી છે. ધાતકીખંડ દ્વીપ પછી કાલેદ સમુદ્ર આવેલ છે, તેથી સૂત્રકાર હવે કાલેદ સમુદ્રની પ્રરૂપણ કરે છે –
"कालोदस्स णं" त्या:- state समुद्रनी वहिनुं सूत्र सुगमछे. કાલેદ સમુદ્રની પછી તુરત જ આવતું હોવાથી જ પુષ્કરવર દ્વીપની વક્તવ્ય. ताना विषयमा सूत्रा३ " पुक्खरवरदीवढपुरस्थिमेणं " त्यादि सूत्र ४ छे. પુષ્કરદ્વીપના પૂર્વાધ, પશ્ચિમાદ્ધ અને તદુભવ (બને) રૂપ ત્રણેનું વર્ણન તે સુગમ અને પ્રસિદ્ધ છે તેથી તેનું અહીં વધુ વર્ણન કર્યું નથી. પુષ્કરવાર દ્વીપના પૂર્વાદ્ધતા અને પરાર્ધતા (પશ્ચિમાર્ધતા) ધાતકીખંડની જેમ બે ઈષકાર પર્વતથી જ થઈ છે એમ સમજવું. તેની વેદિકા પણ ધાતકીખંડની વેદિકની જેમ બે ગભૂતિપ્રમાણ છે, તથા તેમાં બીજા પણ દ્વીપ અને