________________
सुधा टीको स्था० २७०३सू०३१ वर्ष धादिपर्वतद्वैविध्यनिरूपणम् ४०३ वेयड्डेचेव। भारहेणं दीहवेयड्ढे दो गुहाओ पण्णत्ताओ वहुसमतुल्लाओ अविलक्षणाणत्ताओ अन्नमनं णाइवहंति आयामविक्खंभुच्चत्तोबेहसंठागपरिणाहेणं तं जहा-तिमिसगुहा चेव खंडगप्पवायगुहा चेव । तत्थ णं दो देवा महिड्डिया जाव पलिओ. वमहिइया परिवसंति, तं जहा-कयमालए चेव नहझालए चेव। एरावएणं दोहवेयड्ढे दो गुहाओ पण्णत्ताओ जाव तं जहाकयमालए चेव नहमालए चेव । जंबूमंदरस्स पव्वयस्स दाहि णेणं चुल्लहिमवंतवासहरपव्वए दो कूडा पण्णत्ता बहुसमतुल्ला जाब विक्वंभुञ्चत्तोव्वेहसंठाणपरिणाहेणं, तं जहा-चुल्लहिमवंत. कूडे चेव, वेसलणकूडे चेव । जंबूमंदरस्स दाहिणेणं महाहिमवते वासहरपबए दो कूडा पण्णता बहुसम० जाव तं जहा'महाहिमवंतकूडे चेव वेरुलियकूडे चेव । एवं निसढे वासहरपवए दो कूडा पण्णत्ता बहुसम० जाव तं जहा-निसढकूडे
चेव रुयगप्पभे चेव । जंबूमंदरस्त फवयस्त उत्तरेणं नीलवंते वासहरपवए दो कूडा पण्णत्ता बहुसम० जाव तं जहा--नीलवंतकूडे चेव उवदलणकूडे चेव। एवं रुप्पिम्लि वालहरपचए दो कूडा पण्णता बहुसार जाव तं जहा--रुप्पिकूडे चेव मणिकंचण कूडे चेव । एवं सिहरंभि वासहरपथए दो कूडा पण्णत्ता बहुसम० जाव तं जहा--सिहरिकूडे चेत्र तिगिछकूडे चेव ॥सू०३१॥
छाया-जम्वूमन्दरस्य पर्वतस्य च उत्तरदक्षिणेन द्वौ वर्षधरपर्वतौ प्रज्ञप्तौ वहुसमतुल्यौ अविशेषौ अनानात्वौ अन्योन्यं नातिवर्तते आयामविष्कम्भोच्चत्वोद्वेधसंस्थानपरिणाहेन, तद्यथा-चुल्लहिमवान् चैा शिखरी चैत्र । एवं महाहिमवान्