________________
४०२
स्थानासो मूलम्-जंबू मंदरस्स पवथरस य उत्तरदाहिणेणं दो वासहरपचया पण्णत्ता, बहुसमतुल्ला अबिसेसमणाणत्ता अन्नमन्नं नाइवति आयामविस्खंभुच्चत्तोरेहं संठाणपरिणाहेणं, तं जहा चुल्लहिमवंते चेव सिहरी चेव । एवं महाहिमवंते चैव सप्पी चेव । एवं णिसढे चेव णीलवंते चेव । जंबू संदरस्त पव्वयस्स उत्तरदाहिणेणं हेमवएरण्णवएसु बासेसु दो वट्वेयपव्वया पण्णत्ता बहुसमतुल्ला अविसेलमणाणत्ता जाव तं जहा-सदा. वाई चेव वियडाबाई चेव । तत्थ णं दो देवा महिड्डिया जाय पलिओवसट्रिइया परिवसंति तं जहा-लाई चेव पक्षासे चेव । जंबूमंदरस्स पव्वयस्स उत्तरदाहिणेणं हरिवासरमासु वासेतु दो वहवेयडूपवया पण्णता वहुसम० जाव तं जहा--गंधाबाई चेव मालवंतपरिवाए चेव । तत्थ णं दो देवा महिडिया जाव पलिओवमहिइया परिवसंति, तं जहा अरुणे चेव पउको वेव । जंबू संदरस्त पवयस्स दाहिणेणं देवकुराए पुवावरे पाले एत्य णं आसखंधगसारसा अद्धचंदसंठाणसंठिया दोवरखारपव्वया पण्णता वहसमजावतं जहा-सोमणसे चेव विज्जुप्पसवे चेवाजवूमंदरस पव्वयस्स उत्तरेण उत्तरकुराए पुवावरे पाले एत्थणं आसक्खंधगसरिता अद्धचंदसंठाणसठिया दो वक्खरपव्यया पणत्ता बहुसमतुल्ला जाव तं जहा-गंधमायणे चेव मालवंते चेव । जंबूमंदरस्स पञ्चयस्स उत्तरदाहिणणं दो दीयवेयड्डपहा पण्णता बहुसमतुल्ला जाव तं जहा भारहे चेव दीहवेयड्डे चेव । एरवए चेव दीह