________________
स्थाना जीवधर्माधिकार एव तद्धर्मान्तराणि प्ररूपयन्नाह
मूलम्-दोण्हं उववाए पण्णत्ते तं जहा-देवाण चेव नेरहयाण चेव१। दोण्हं उठवणा ए० गत्ता तं जहा-नेरइयाण चेव भवणवासीण चेव २ । दोहं चत्रणे पण्णत्ते तं जहा-जोइसियाण चेव वेमाणियाण चेत्र ३ । दोण्हं गमवक्ती पण्णत्ता तं जहा--मणुस्साण चेव पंचिंदियतिरिक्खजोणिराग चेव । दोण्हं गब्भत्थाणं आहारे पण्णत्ते तं जहा--मणुस्साण चैव पंचिंदियतिरिक्खजाणियाण चेव ५ । दोहं गभत्थाणं वुड्डी पण्णता तं जहा-मणुस्लाण चेव पंचिंदियतिरिक्खजोणियाण चेत्र ६ । एवं निव्वुड्डी ७, विगुठवणा८, गहपरियाए९, समुग्याए १०, कालसंजोगे ११, आयाई १२, मरणे १३। दोण्हं छविषव्या पण्णत्वा तं जहा--मणुस्लाण चेव पंचिंदियतिरिक्खजोणियाण चेव १४ । दो सुझसोणिय संभा पणत्ता तं जहा-मणुस्ता चेव पंचिंदियतिरिक्खजोणिया चेव १५। दुविहा ठिई पण्णत्ता तं जहा-कायट्टिई चेव भवहिई चेत्र १६ । दोण्हं कायट्टिई पण्णता तं जहा-मणुस्साण चेव पंचिंदियतिरिक्खजोणियाण चेव १७ । दोण्हं भवहिई पण्णत्ता तं जहा--देवाण चेव नेरइयाण चेव १८ । दुविहे आउए पण्णत्ते तं जहा- अद्घाउए चेव भवाउए चैव १९ । दोण्हं अद्घाउए पण्णत्तेतं जहा- मणुस्साण चेव पंचिंदियतिरिक्खजोणियाण चेव २० । दोण्हं भवाउए पण्णत्ते तं जहा- देवाण चेव नेरझ्याण चेत्र २१ । दुविहे कम्मे पपणत्ते तं जहा--पएसकम्मे चेव अणुभावकम्से चेव २२ । दो