________________
सुधा टीको स्था०२ उ ३ सू० २८ जीवधर्मनिरूपणम्
३७७ चरित्तायारे दुविहे पण्णत्ते तं जहा-तवायारे चेव वीरियायारे चेव ४ । दो पडिमाओ पण्णत्ताओ तं जहा-समाहिपडिमा चेव उवहाणपडिमा चेत्र ५। दो पडिमाओ पण्णत्ताओ तं जहाविवेगपडिमा चेव विउलग्गपडिमा चेव ६ । दो पडिमाओ पण्णताओ, तं जहा-भदा चेव सुभद्दा चेव ७। दो पडिमाओ पपणत्ताओ तं जहा-महाभदा चेव सवओ भदा चेव ८ । दो पडिमाओ पण्णत्ताओतं जहा-खुड्डा चेव मोयपडिमा महल्लिया चेव मोयपडिसा ९ । दो पडिमाओ पण्णत्ताओ तं जहा-जवमज्झा चेव चंदपडिमा वइरमज्झा चेव चंद पडिमा१० । दुविहे सामाइए पण्णत्ते, तं जहा - अगारसमाइए चेत्र अणगार सामाइए चेव ॥ सू० २८॥
छाया-द्विविध आचारः प्रज्ञप्तस्तद्यथा-ज्ञानाचारश्चैव नोज्ञानाचारश्चैव १ । नोज्ञानाचारो द्विविध प्रज्ञप्तस्तद्यथा-दर्शनाचारश्चेत्र नोदर्शनाचारश्चैव। नोदर्शनाचारो द्विविधः प्रज्ञप्तस्तद्यथा चारित्राचारश्चैव नोचारित्राचारश्चैव३। नोचारित्राचारो द्विविधः प्रज्ञप्तस्तद्यथा-तप आचारश्चैव वीर्याचारश्चैव४ । द्वे प्रतिमे प्रज्ञप्ते तद्यथा -समाविप्रतिमा चैत्र उपधानप्रतिमा चैव। द्वे प्रतिमे प्रज्ञप्ते तद्यथा-विवेकमतिमा चैव व्युत्सर्गप्रतिमा चैत्र ६ । द्वे प्रतिमे प्रज्ञप्ते तद्यथा भद्रा चैव सुभद्रा चैव ७ । द्वे प्रतिमे प्रजप्ते तयथा-महाभद्रा चैव सर्वतोभद्रा चैव ८ । द्वे प्रतिमे प्रज्ञप्ते तद्यथा-क्षुत्रा चैत्र मोकपतिमा महती चैव मोकप्रतिमा९ । द्वे प्रतिमे प्रज्ञप्ते तद्यथा-चवमध्या चा चन्द्रपतिमा बज्रमध्या चैव चन्द्रप्रतिमा १० । द्विविधः सामायिकः प्रज्ञप्तस्तद्यथा-आगारसामायिकश्चैव अणगार सामायिकश्चैव ॥मु२८
टीका-'दुविहे आयारे' इत्यादि सूत्रचतुष्टयं कण्ठ्यम् , नवरम्-आचर्यतेगुणविद्धय इति-आचारः शास्त्रविहितो व्यवहार इत्यर्थः ज्ञान-श्रुतज्ञानं, तद्वि.
पुद्गलों के धर्म कहे जा चुके हैं अब धर्माधिकार को लेकर ही सूत्रकार जीवधर्मो का कथन करते हैं-'दुविहे आयारे पण्णत्ते इत्यादि ।
મુદ્રના ધર્મનું નિરૂપણ પૂરૂ થયુ હવે ધર્માધિકારની અપેક્ષાએ સૂત્રકાર धनु ४थन ४३ छ “ दुविहे आयारे पण्णत्ते '' त्याहिथ०४८