________________
स्थानाइयो
न्दवर्जितमरणविशेषाणामित्यर्थः । पुनः-कालं-मृत्युम् अनवकाङ्क्षताम् अनभिलपतां मरणेऽनुत्सुकानामित्यर्थः, विहर्तु-स्थातुं 'कल्पते' इति पूर्वेण सम्बन्धः । तदेव दिग्द्वयमाह-'तं जहे' त्यादि, तद्यथा-प्राचीनां वा उदीचीनां वेति॥मू०२०॥
इतिश्री विश्वविख्यात-जगदवल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापक-प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-बादिमानमर्दक श्रीशाहूछत्रपति कोल्हापुरराजमदत्त 'जैनशास्त्राचार्यपदभूपित-कोल्हापुरराजगुरु बालब्रह्मचारि जैनाचार्य-जैनधर्म
दिवाकर-पूज्यश्री-घासीलालबतिविरचितायां
स्थानाङ्गमूत्रस्य सुधाख्यायां व्याख्यायाम्
द्वितीयस्थानस्य प्रथमोद्देशकः समाप्तः ॥२-१|| मरणविशेष को जिन्होंने धारण किया है और जो मृत्यु के अनभिलापी घने हुए हैं ऐसे मुनिजनों को दिशाओं की-पूर्व और उत्तर दिशा की
ओर मुंह करके रहना उचित है, अर्थात् इन संथारों को धारण किये हुए मुनिजनों को इन दो दिशाओं में ही मुंह करके बैठना उचित है ॥२०॥
श्री जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्री घासीलालचतिविरचित स्थानाङ्ग सूत्र की सुधानामक टीकार्थ का दूसरे स्थानक का
प्रथम उद्देशक समाप्त ॥२-१ ।। પગમન સંથારે કહે છે), અને જે મૃત્યુના અનભિલાષી બનેલ છે, એવાં મુનિજને બે દિશાઓ તરફ-પૂર્વ અથવા ઉત્તર દિશા તરફ મુખ રાખીને બેસવું જોઈએ. કહેવાનું તાત્પર્ય એ છે કે સંયારે ધારણ કરનાર મુનિજનેએ પૂર્વ અથવા ઉત્તર દિશા તરફ મુખ રાખીને બેસવું જોઈએ. એ સૂત્ર ૨૦ | શ્રી જૈનાચાર્ય–જૈનધર્મદિવાકર-પૂજ્ય શ્રી ઘાસલાલ મુનિવિરચિત સથાનાંગસૂત્રની સુધા નામની ટીકાર્થના બીજા સ્થાનકને
પહેલો ઉદ્દેશક સમાસ. એ ૨-૧