________________
स्थानाङ्गसूत्रे दोसनिवत्तिए चेव, जाव वेमाणियाणं । दो काया पण्णत्ता तं जहा--तसकाए चेव थावरकाए चेव । तसकाए दुविहे पण्णत्तेतं जहा-भवसिद्धिए चेव अभवासिद्धिए चेव। एवं थावरकाए वि ॥१९॥
छाया-नैरयिकाणां द्वे शरीरे प्रज्ञप्ते, तद्यथा -आभ्यन्तरकं चैत्र वायकं चैव । आभ्य तरकं कामकम् , बाह्यकं वैक्रियम् । एवं देवानामपि भणितव्यम्। पृथिवी कायिकानां द्वे शरीरे प्रज्ञप्ते, तद्यथा-आभ्यन्तरकं चैत्र बाह्यकं चैव । आभ्यन्तरकं कार्मकं, बाह्यमौदारिकम् , यावत् वनस्पतिकायिकानाम् । द्रीन्द्रियाणां द्वे शरीरे प्रज्ञप्ते, तद्यथाआभ्यन्तरकं चैव वाह्य कं चैव । आभ्यन्तरकं कार्मकम् , अस्थिमांसशोणितवद्धं बाह्य कमौदारिकम् , यावद् चतुरिन्द्रियाणाम् । पञ्चेन्द्रियतिर्यग्योनिकानां द्वे शरीरे प्रज्ञप्ते, तद्यथा-आम्पन्तरकं चैव वाह्य कं चैव । आभ्यन्तर कार्मकम् , अस्थिमांसशोणितस्नायुशिरावद्धं वाह्यकमौदारिकम् । मनुष्याणामप्येवमेव । विग्रहगतिसमापनकानां नैरयिकाणां द्वे शरीरे प्रज्ञाते, तद्यथा-तैजस्कं चैत्र कार्मकं चैत्र, निरन्तरं यावद् वैमानिकानाम् । नैरयिकाणां द्वाभ्यां स्थानाभ्यां शरीरोत्पत्तिः स्यात् , तद्यथा-रागेण चैव द्वेषेण चैव यावद् वैमानिकानाम् । नैरयिकागां द्विस्थाननिर्वत्तिकं शरीरकं प्रज्ञप्तं, तधथा-रागनितिकं चैव, उपनिवृत्तं चैव । यावद् वैमानिकानाम् । द्वौ कायौ प्रज्ञप्तौ तद्यथा त्रसकायश्चैव स्थावरकायश्चैव, त्रसकायः द्विविधः प्रज्ञप्तः तद्यथा - भवसिद्धि कश्चैव, अभवसिद्धिकश्चैव । एवं स्थावरकायोऽपि ॥ सू० १९ ॥
टीका- नेरझ्याग' इत्यादि। नैरयिकाणां द्वे शरीरे भवतः-आभ्यन्तरं वाह्यं च । शीर्यते-प्रतिक्षणं विनश्य
लोक और अलोक के भेद से आकाश में द्विविधता का कथन करके अब सूत्रकार शरीर और शरीर वालों का आधारभूत क्षेत्र लोक है इस प्रसङ्ग को लेकर नारकादि शरीरिदण्डक द्वारा उनके शरीरों की प्ररूपणा करते हैं-" नेरइयाणं दो सरीरगा पण्णत्ता" इत्यादि ॥१८॥ टीकार्थ-नैरयिक जीवोंके दो शरीर होते हैं एक आभ्यन्तर शरीर और
લેક અને અલકના ભેદથી આકાશમાં દ્વિવિધતાનું કથન કરીને હવે શરીર અને શરીરવાળાના આધારભૂત જે ક્ષેત્રલેક છે, તેનું હવે સૂત્રકાર નારકાદિ શરીર દંડક દ્વારા નિરૂપણ કરે છે.
" नेरइयाणं दो सरीरगा पण्णत्ता" त्याहि ॥ १८ ॥ ટીકાર્થ–નારક છાનાં બે શરીર હોય છે-(૧) આભ્યન્તર શરીર અને