________________
सुभा टीका स्था०२ ८०१०१४
निरूपणम्
૩૮૨
भवति । स एव तेषामर्थदण्डः, अन्यथानर्थदण्डः । अथवा-मनान्तरीयो योऽर्थदण्डादिपरिणामस्तदपेक्षया दण्डद्वयं पृथिव्यादीनां बोध्यम् ॥ ० १३ ||
सचार्य दण्डः सम्यग्दर्शनादित्रयतां न भवतीत्यतस्तस्त्रितयनिय्पणं कर्तुमिच्छन् पूर्व सामान्येन दर्शनस्वरूपं निरूपयति
मूलम् - दुबिहे दंसणे पत्ते । तं जहा सम्मदंसणे चैत्र, मिच्छादंसणे चैव । सम्मदंसणे दुबिहे पनतं । तं जहा-सिग्गसम्मदंसणे चेव, अभिगमसम्मदंसणे चैव । णिग्गसम्म मणे दुविपन्नते । तं जहा पडिवाई चेव, अपडिवाई चे | अभिगमसम्म दुविहे पन्नत्ते । तं जहा पडिवाई व अपडिवाई चेत्र । मिच्छादंसणे दुध पन्नते । तं जहा अभिग्गहियमिच्छादंसणे चेव, अणभिगहियमिच्छादंसणे चैव । अभिग्गहियमिच्छादंसणे दुबिहे पत्ते तं जहा सपनयसिए चेव, अपजसिए चैव । एवमणभिगहियमिच्छादणेऽचि ॥ सू० १४ ॥ छाया - द्विविधं दर्शनं प्राप्तम् । तद् यथा - सम्यग्दर्शनं चैव मिथ्यादर्शनं चैत्र । सम्यग्दर्शनं द्विविधं मतम् । तद् यथा- निसर्गसम्यग्दर्शनं चैत्र, अभिगमसम्यग्दर्शनं चैत्र । निसर्गमम्यग्दर्शनं द्विविनं महम् । तं जहा - मतिपातिचैव, अमतिपाति चैव । अभिगममम्यग्दर्शनं द्विविधं प्राप्तम् । तद् यथा - प्रतिपाति चैव, अप्रतिपाति चैत्र । मिथ्यादर्शनं द्विविधं मन्त्रप्तम् । तद् यथा- -अभिग्रहिकमिथ्यादर्शनं चैत्र, अनभिग्रहिकमिथ्यादर्शनं चैव । अभिमहिकमिध्याध्ीन द्विविधं मक्षप्तम् । तद यथा-सपर्यवसितं चैत्र, अपर्यवसितं चैत्र । एवमनभित्रहिकमिथ्यादर्शनमपि ॥ १४ ॥
1
1
1
पर जीवों का उपघात होता है तद्रूप अर्थ दण्ड होता है इससे अतिरिक्त वहां अनर्थ दण्ड होता है अथवा भवान्तरीय जो अर्थदण्डादिरूप उनका परिणाम है उस अपेक्षा से दण्डव्य पृथिव्यादिकों के होते हैं ऐसा जान लेना चाहिये || सू० १३ ॥
મહેણુ કરવામાં જીવેાના જે ઉપઘાત થાય છે, તે ઉપાત રૂપ અર્થ દરના સદૂભાવ હાય છે. તદુપરાંત તેએમાં અનથ દડને પ૬ સદ્ભાવ હોય છે. અથવા ભવાન્તરીય જે અર્થ દર્દિ રૂપ તેમનું પશ્ચિમ છે, તે ષ્ટિએ એમ સમજવુ એઇએ કે પૃથ્વીકાય આદિમાં પ બન્ને પ્રકારના દરને મલાવ साथ है. ॥ सू० १३ ॥