________________
मुधा टीका स्था० २ उ० १ सू०६ प्रत्यायानन्य विध्यनिरूपणम २४२ ___ अतीते गर्हणीये कर्मणि गर्दा गति, तु, भनिगनिन मन्यत्मानं यानि । उक्तंच-'अईयं निंदामि, पप्पन्न संघ रेमि, अगागयं पञ्चमागि"। छाया-अतीतं निन्दामि, प्रत्युत्पन्नं राहणोमि, अनागतं त्यानमामि । तत्र प्रत्याख्यानमाह
मूलम् ---दुविहे पच्चयखाणे पन्नते । तं जहा- सणसा बेगे पञ्चक्खाइ, वयसा बेगे पच्चवलाइ । अहया पच्चरवाणे दुविहे पन्नत्ते । तं जहा-दीहं वेगे अद्धं पच्चनसाइ, रहस्तं वेगे अद्धं पञ्चरखाइ ॥ सू० ६ ॥
छारा-द्विविधं प्रत्याख्यानं प्रज्ञप्तम् । तद् यथा-मानामा वा एक प्रत्याख्याति । वचसा वा एमाः प्रत्याख्याति । अथवा-प्रत्याखमान विविध मनानम् । तद् यथा-दीघी वा एका आन्द्रां मन्याख्याति. उरकं वा परः अद्धां मत्यारख्याति ।। १०६ ॥
टीका-'दुविहे पच्चरवाणे' इत्यादि
प्रत्याख्यानं-परिहरणीयं वस्तु प्रत्याख्यानम् गुरुसाविक नियत्तिकथनम् । यहा-प्रति-प्रमादप्रतिकृत्येन-गमादपरिहारेण स्वेच्छा प्रतिपन्धिपूर्वकम् आरूप काल की दीर्ध होनेके कारण नहीं करता है गातादेदीय के उदयसे गर्विष्ठ हुआ जीय रात्रि दिनकी रव होने के कारण नहीं करता है। ___ जो गहणीय कर्म असीत होता है उस पर होती है तथा जो कर्म भविष्यत्कालापन्न होता है उसके विपक्ष में प्रत्याख्यान होता है। ___उक्तं च-"अईय निंदामि" इत्यादि लो अमली प्रत्याख्यान की विविधता का वर्णन सत्रकार करते हैं म०५॥ ___ "दुविहे पञ्चखाणे पन्नत्ते" इत्यादि ।। ६ ॥ પુરુષ ગત્રિ અને દિવસરૂપ બને કાળની ગહ કરે છે, તેમને ગત્રિદિવસ લાવા લાગે છે શાતવેદનીયના ઉદયથી ગર્વિક થયેલા અને ગત્રિદિવસ ટૂંકા લાગે છે, તેથી તેઓ તેની ગહ કરે છે.
જે ગડુંeણીય કામ થઈ ગયું હોય છે તેની ગર્લ શા છે આ કલાને ભૂતકાવિન કાર્યને નિંદનીય અનુલક્ષીને ગડા થાય છે જે ગીય (પ) કમ ભવિષ્યકાલમાં થવાનું હોય છે, તેને રોકવાને નિમિત્ત પ્રત્યાખ્યાન ઘાય છે. કશું પy છે કે “સર્ચ નિરા”િ યાદિ ને અત્રમાં જે પ્રત્યાખ્યાનની ત્રિવિધતાનું સૂત્રકાર પ્રતિપાદન કરે છે. એ જ પ / थ ३२