________________
२३०
स्थानाङ्गो ___पुनः प्रकारान्तरेण क्रियाया द्वैविध्यमाह-'दो किरियाओ' इत्यादि । द्वे क्रिये प्रज्ञप्ते । तद् यथा-प्रेमप्रत्यया, द्वेप प्रत्यया चेति । प्रेमाः-रागः, मायालोभरूपः स प्रत्ययः-कारणं यस्याःसा प्रेमप्रत्यया। द्वेष:-क्रोधमानरूपः स प्रत्ययः कारणं यस्याः सा द्वेपप्रत्यया । प्रेमप्रत्यया क्रिया द्विविधा-मायाप्रत्यया लोभप्रत्यया चेति । तथाद्वैपप्रत्ययाऽपि द्विविधा-क्रोधप्रत्यया मानप्रत्यया चेति । एतत् सुगमम् ।।मु०४॥
मूलम्-दुविहा गरिहा पन्नत्ता, तं जहा-मणसा वेगे गरिहइ । वयसा वेगे गरिहइ अहवा गरिहा दुविहा पन्नत्ता । तं जहा-दोहं वेगे अद्धं गरिहइ,रहस्सं वेगे गरिहइ ॥ सू० ५॥ __छाया-द्विविधा गर्दा प्रज्ञप्ता । तद् यथा-मनसा वा एको गर्हते । वचसा वा एको गहते । अथवा गर्दा द्विविधा-प्रज्ञप्ता । तद् यथा-दीधी वा एकः अद्धां गर्हते । हस्यां वा एकः अद्धां गहते ॥ सू० ५ ॥
टीका-'दुविहा गरिहा' इत्यादि___ गर्दा-गर्हणं, पापस्य प्रकाशनम् । सा च स्वविषयिका, परविषयिका चेति द्विविधा । सा पुनद्रव्यभावभेदेन द्विविधा । तत्र द्रव्यगर्दा-मिथ्यादृष्टिकृता, उपक्रिया है तथा क्रोधमान रूप छेष जिसका कारण होता है वह द्वेष प्रत्यया क्रिया है प्रेमप्रत्यया क्रिया दो प्रकारकी होती है एक मायाप्रत्यया और दूसरी लोभ प्रत्यया तथा द्वेषप्रत्यया क्रिया भी दो प्रकारकी होती है एक क्रोधप्रत्यया और दूसरी मानप्रत्यया यह सब सुगम है ॥सू०४॥
दुविहा गरिहा पन्नत्ता इत्यादि ॥५॥
टोकार्थ-गर्दा दो प्रकारकी कही गई है पापका प्रकाशन करना इसका नाम नहीं है वह नहीं स्वविषयिका और पर विषयिका के भेद से दो प्रकार की कही गई है तथा द्रव्य गीं और भावगर्दा के भेद से भी કહે છે. ક્રોધમાન રૂપ દેષ જે ક્રિયામાં કારણભૂત હોય છે તે ક્રિયાને દ્વેષપ્રત્યયા કિયા કહે છે. પ્રેમપ્રત્યયા ક્રિયાના બે ભેદ કહ્યા છે-(૧) માયાપ્રત્યયા અને (२) बमप्रत्यया. द्वेषप्रत्यया छियाना ५१] नीय प्रमाणे में ले ५ छ-(१) ક્રોધપ્રત્યયા અને (૨) માનપ્રત્યયા. તેમના અર્થ સરળ હોવાથી વધુ સ્પષ્ટતાની જરૂર નથી. છે સૂ૦૪ છે
" दुविहा गरिहा पण्णत्ता" त्यादि ॥ ५ ॥
ગહ બે પ્રકારની છે. પાપનું પ્રકાશન કરવું તેનું નામ ગહ છે. તે ગહન સવિષયિકા અને પરવિષયક નામના બે ભેદ પડે છે. તથા દ્રવ્યગહ અને ભાવગના ભેદથી પણ તેના બે પ્રકાર પડે છે. મિથ્યાષ્ટિ જીવ દ્વારા જે