________________
सुभा रीगा स्था० १ ० १ सू० ५८ परदेशागाहपुदगलानांनिरुपयाय १२९ पुदगला परमाणुरूपाः सन्धरूपाश्च अनन्ताः मनताः । एवर अनेन प्रकारेण एकसमयस्थितिका एकगुणकालकाश्च पुद्गला अनन्ता. मनशा तथा-पगुणनीलादिवर्णकाः, एकगुणसुरभ्यादिगन्धका', एकगुण तिक्तादिरसकाः, एकगुणकठिनादिस्पर्शका पुद्गलाः अनन्ताः प्रज्ञप्ताः । इममर्थ सूचयिनुसाद सूत्रकार:-'जाय एगगुणलक्खा' इत्यादि ॥ सू० ५८ ॥ इतिश्रीविश्वविख्यात-जगदवल्लभ-प्रसिद्धवाचक-पञ्चदशमापायलित.
ललितकलापालापक-प्रविशुद्धगद्यपद्यने र ग्रन्थनिर्मापक-बादिमानमर्दक श्रीशाहूछत्रपति कोल्हापुरराजगदत्त 'जनशास्त्राचार्यपदभूपित-कोल्हापुरराजगुरु बालबमचारि जैनाचार्य-जैनधर्म
दिवाकर-पूज्यश्री--घासीलालतिविरचितायां स्थानागमत्रस्य सुधाख्यायां व्याख्यायाम्
प्रथम स्थानं सपूर्णम् ॥१॥ तिवाले और एकशुने कृष्णवर्णदाले पुद्गल अनन्त कहे गये हैं। तथा एकगुने नीलादिवर्णवाले एकगुने सुरभि आदि गन्धवाले, एकगुने तिक्तादि रसवाले और एकगुने कठिनादि स्पर्शवाले पुद्गल भी अनन्त कहे गये हैं। इसी अर्थ को सूचित करने के लिये 'जाव पगगुणाभावा' श्त्योदि रूप से सूत्रकारने कहा है ।। तू० ५८ ॥
प्रथम स्थान समाप्त રૂપ પુલ અનંત કહ્યાં છે. એ જ પ્રમાણે એક સમયની સ્થિતિવાળાં અને એક ગા કાળા વર્ણવાળાં પુલે પણ અનંત કહ્યાં છે. તથા એક નીલાદિ વર્ણવાળાં, એકગણી સુરભિ આદિ ગધવાળા, એકગણ તિક્ત આદિ રસવાળાં અને એકગણું કઠિનાદિ સ્પર્શવાળાં પુલે પણ અનન્ત કા છે. એજ અને ५४८ ४२५ निमित्त सारे "जाव एगणटक्या" त्या १२५ को .१५८॥