________________
सुधा टीका स्था० उ०१ ५. ५६ अनुत्तरोपानिकादीनामे कत्यनिरपणम् १९७ टीका--' अणुनरोषवाइ गाणं' इत्यादि
अनुनरोपपातिकानाम्-अनन्तरत्वान् अनुत्तराणि-विजयादिविमानानि, तत्र उपपातः-अनुत्तरोषपातः, स विधो पां ने अनुनरोपपानिकानेपो त रामनानां देवानाम् अगुवत्वेन प्रमाणम् एका रनिः प्रनमा । स० ५६ ।। ____ अनन्तरगनुत्तरोषपातिदेवानामृवाचत्वेन तत्वमुक्तम् । तस्मान् व्याधिकारः प्रस्तुतः । अत एव-सम्पति नक्षत्रदेवानायकत्वमाह
मूलम्-अदाणक्खत्ते एनतारे पण्णत्ते, चित्ताणखत्ते एगतारे पण्णत्ते, सातीणग्यते एमतारे पण्णरे ॥० ५७॥ __छाया-आनिक्षत्रमे कतारं प्रज्ञाप्तम् , चित्रानक्षत्रमेतारं मजप्तम् , स्वातीनक्षप्रमेकतारं प्रज्ञप्तम् । मु० ५७॥ ____टीका-'अदाणवत्ते' इत्यादिनिवासी देवों के शरीर का प्रमाण कहते हैं
" अणुत्तरोववाइयाणं देवाणं" इत्यादि ॥५६॥ ।
टीकार्थ -अनुत्तर विमानगनी देवों के शरीर की ऊँचाई का प्रमाण एक रत्नि है विजयादि विमानों का नाम अनुतर है इन अनुत्तरों में जितका उपमत है वह अनुत्तरोपपात है यह अनुत्तरोपपात जिनको होता है ये अनुत्तरोपपातिक हैं ऐसे इन देवों का ऊंचाई की अपेक्षा से शारीरिक प्रमाण एक रत्नि का कहा गया है इन अपेक्षा से इन सब में एकता है ॥ रु० ५६॥
देवों का अधिकार प्रस्तुत होने के कारण अब इनकार नक्षत्रदेवों में एकता प्रकट करते हैंसूत्रा२ थन ४२ है- अणुत्तरोववाइयाण देवाणं"त्याहि ॥ १६ ॥
ટીકા–અનુત્તર વિમાનવાગી દેનાં શરીરની ઉંચાઈ એક નિપ્રમrs છે વિજય આદિ પાચ વિમાનને અનુત્તર વિમાન કહે છે. તેમાં જે ઉપપાત થાય છે તેને અનુરોપપાત કડે છે આ અનુત્તર વિમાનમાં જેમને ઉપપાત ઘાય છે તે દેવને અનુપાતિક દેવે કહે છે. તે પ્રત્યેક દેવની શારીરિક ઊંચાઈ એક એક પત્નિપ્રમાણ કહી છે આ દૃષ્ટિએ તેમનામાં सेल. ॥सू०५६ ॥
દેવનો અધિકાર ચાલી રહ્યો હોવાથી સૂત્રકાર હવે નક્ષની એક તાનું પ્રતિપાદન કરે છે