________________
-
--
संधा टीका स्था० १ १०१सू० ५३ नारकादीनां वर्गणानिरूपणम्
" एवं वण्णा गंधा रसा फासा भाणियया । जाव अनतगुणलुक्खाणं पोग्गलाणं वग्गणा ।।" इति ।
एतानि सर्वाण्यपि भावसूत्राणि पश्यधिकरतद्वयप्रमाणानि भवन्ति । तथाहिवर्णाः पञ्च, गन्धौ द्वौ, रसाः पञ्च, स्पर्शा अष्टो, इति मिलिता विंशतिभावा भवन्ति, तेषाम् एकगुणकालादितः समारभ्यदगगुणपर्यान्ताभिः, तया-संख्याताऽसंग्याताऽनन्तगुणकालादिरूपाभिश्च, त्रयोदशसंख्याभिर्गुणनेन पष्टचधिकानद्वय (२६०) परिमिता भावभेदा भवन्ति । सम्पति तानेव द्रव्यक्षेत्रकालभावानाश्रित्य जघन्यादिभेदमिन्नानां स्कन्धानां वर्गणाया एकत्वमाह-' एगा जहन्नप्पएसियागं' इत्यादि । जघन्य मदेशिकानाम्-जयन्याः पर्यस्तोकाश्च ते प्रदेशा:-परमाणवः इसी बात को सूत्रकार ने " एव वण्णा, गंधा, रसा, फासा माणियच्या जाव अणंतगुण लुक्खाणं पोग्गाणं वग्गणा"इस वृत्र पाठ द्वारा प्रकट किया है इन सच भी भाव को लेकर भाव की अपेक्षा से पुनलों की वर्गणा के एकत्व का कथन वाले सूत्रों की संख्या २६० है वह इस प्रकार से है पांच वर्ण, दो गन्ध, पांच रस और ८ रपर्श ये सब मिलकर २० भाव होते हैं इन २० भावों के एक गुने काले वर्ण आदि से लेकर दशगुने काले वर्ण आदि तक १० स्थान और संख्यात, असंख्यात और अनन्त तक ३ स्थान मिलकर १३ स्थान होते हैं २० को १३ से गुणित करने पर २६० भाव स्मृत्रों की संख्या आ जाती है अब उन्ही द्रव्य क्षेत्र काल और भाव को आश्रित करके जघन्यादि भेदों वाले स्कन्धों की घर्गणा में एकत्व का कधन किया जाता है "एगा जहन्न पपलियाण" प्रमाणे ४थन थयुनो. मा पातने सूत्रधारे एव वण्णा, गधा, रसा, फासा भाणियव्या जाव अणंतगुणलक्खाणं पोग्गलाणं वगणा” या सूत्रपात દ્વારા વ્યક્ત કરી છે. આ બધાં ભાવોને ધ્યાનમાં લઈને ભાવની અપેક્ષાએ પલેની વર્ગણાના એકત્વના કથનવાળાં ૨૬૦ સૂત્ર બને છે. તે આ પ્રમાણે સમજવા–પાંચ વર્ણ, બે ગંધ, પાંચ રસ, અને ૮ સ્પર્શ, એ બધાં મળીને ૨૦ ભાવે થાય છે. તે ૨૦ ભાવના એક ગુણિત કાળે વર્ણ આદિથી લઈને ૧૦ ગુણિત કાળાવણું પર્યન્તના દસ થાન થાય છે અને સંખ્યાત, અસંખ્યાત અને અનન્ત સુધીના ત્રણ સ્થાને તેમાં ઉમેરવાથી કુલ ૧૩ સથાન થાય છે આ ૧૩ સ્થાનને ૨૦ ભાવે વડે ગુણવાથી કુલ ૨૬૦ ભાવ સૂત્રો આવી જાય છે. હવે એજ કથ, ક્ષેત્ર, કાળ અને ભાવને આધારે જઘન્યાદિ सहीपणा अन्धोनी पगडामा वन प्रतिपान ४२वामा आवे छे-"एगा नहन पएसियाण " त्यानन्य प्रशाा २-पानी मेछ,