________________
सुधा टीका स्था० १ उ०१ सू० ५३ नारकादीनां वर्गणानिरूपणम् १८३ ११ अमंखिज्जयमयसिद्धाणं १२" इति ग्राह्यम् । द्विसमयसिद्धानां, त्रिसमयसि. द्वानां, चतुः समयसिद्धानां, पञ्चसमयसिद्धानां, पट्नमयसिहानां, सप्तममयमिद्धानां, अप्टसमयसिद्धानां, नवसमयसिद्धानां दशसमयसिद्धानाम् , संख्येयमम यसिद्धानाम, असंख्येयसमयसिद्धानामितिच्छाया । द्विसमयसिद्धादयः सिद्धत्वततीयादिसमयवर्तिनः, तेषां प्रत्येक वर्गणा एकैका भवति । तथा-अनन्तसमयसिद्धानां १२ वर्गणा एका भवति । अथवा-'अप्रथमसमयसिद्धानाम ' इति सामान्याभिधानम् । द्विसमयसिद्धानाम् ' इत्यादि तु विशेषाभिधानम् । इति ।
सम्प्रति द्रव्यक्षेत्रकालभावानाश्रित्य पुद्गलवर्गणैकत्वमाह-'एगा परमाणुपोग्गलाणं ' इत्यादि । परमाणुपुङ्गलानाम्-परगाणव =निष्प्रदेशाः, ये पुद्गलास्ते परघसिद्धाणं, दस समयसिद्धाणं, संखिज्जलमयसिद्धाण, असंखिज्जसमयसिद्धाण" इन पदोंका संग्रह हुआ है इस तरह सिद्ध अवस्थाके अप्रथम समयवर्ती सिद्धोंकी सिद्ध अवस्था के द्वितीय, तृतीय, चतुर्थ आदि समयवर्ती सिद्धोंकी प्रत्येक वर्गणा एकर है इस प्रकार से ये परम्पर सिद्ध यहां तक १२ प्रकारके कहे गये हैं १३ प्रकारके जो परम्पर सिद्ध हवे अनन्तसमयवर्ती सिद्ध हैं इन अन्तसमयवती सिद्धोंकी भी वर्गणा एक होती है अथवा-"अप्रथमसमयसिद्धानाम् " ऐसा जो कथन किया गया है वह सामान्य की अपेक्षा से कहा गया है और "दिसमय सिद्धानाम्" इत्यादि रूप से जो कथन किया गया है वह विशेपरूप से किया गया है ऐसा जानना चाहिये।
अब द्रव्य क्षेत्र काल और भाव इनको लेकर पुद्गलबर्गणामें सूत्रकार एकता का कथन करते हैं-" एगा परमाणुपोग्गला" इत्यादि जिन के समयसिद्धाणं, अन खिज्जसमयसिद्धाण" पहाना मी स क्यो छ. આ રીતે સિદ્ધ અવસ્થાના સમયવતી સિદ્ધોની વર્ગણામાં એકત્વ હોય છે. એજ પ્રમાણે સિદ્ધ અવસ્થાના દ્વિતીય, તૃતીય આદિ અસ ખ્યાત પર્યન્તના સમયપત સિદ્ધોની, પ્રત્યેકની વર્ગણામા એકતા હોય છે અહીં સુધીમાં બાર પ્રકારના પરસ્પર સિદ્ધો બતાવવામાં આવ્યા. હવે જે અનન્તસમયવર્તી સિદ્ધ નામને ૧૩ મો પ્રકાર છે, તે પ્રકારના સિની વગણામાં પણ એક समानये. अथवा “ अप्रथमममयमिद्वनाम् " आतुरे श्वन ३२वामा मा०यु छे ते सामान्यनी अपेक्षा ययेयुसमरपु सने " द्विममयसिद्धनाम्" ઈત્યાદિ રૂપે જે થન કરવામાં આવ્યું છે, તે વિશેષરૂપે થયું છે એમ સમજવું
હવે દ્રવ્ય ક્ષેત્રકાળ અને ભાવની અપેક્ષાએ પુદગલવણામાં સૂત્રકાર संतान प्रतिपादन ४२ -" एगा परमाणु पोग्गला' urle,