________________
२८२
स्थानास्त्रे भवत्येव एवं क्रमेण द्धया एकसमयेन यदा अष्टोत्तरं शतं सिध्यन्ति, तदा ततः परमवश्यमेवान्तरं भवतीति ।
एवं पञ्चदशप्रकाराणामनन्तरसिद्धानां वर्गणकत्वमुक्त्वा सम्पति त्रयोदशमका. राणां परम्परसिद्धानां परम्परे च ते सिद्धाश्च परम्परसिद्धाः सिद्धत्वसमयाद् द्वचादिसमयवर्तिनस्तेषां वर्गणेकत्वमाह-' एगा अपढमसमयसिद्धाणं' इत्यादि । अप्रथमसमयसिद्धानाम्-अप्रथमसमयसिद्धाः सिद्धत्वहितीयसमयवर्तिनः तेषां वर्गणा एका । १ । 'एवं जाव' इति पदेन-" दुसमय सिद्धाणं २ तिसमयसिद्धाणं ३ चउसमयसिद्धाणं ४ पंचसमय सिद्धाण ५ छसमयसिद्धाणं ६ सत्तसमयसिद्धाणं ७ अट्ठसमयसिद्धाणं ८ नवसमयसिद्धाणं ९ दसमयसिद्धाणं १० संखिज्जसमयमिद्भाणं जय १०८ सिद्ध होते हैं तब उसके बाद अवश्य ही अन्तर आ जाता है
इस प्रकार से १५ भदवाले इन अनन्तरसिद्धों की वर्मणा में एकता का कथन करके अब १३ प्रकार के जो परम्परसिद्ध हैं उनकी वर्गणा में एकताका कथन करने के लिये सूत्रकार "अपढमसमयसिद्धाणं' ऐसा सूत्र पाठ कहते हैं-परम्परारूप से जो सिद्ध होते हैं वे परस्पर सिद्ध हैं सिद्ध होने के समय से लेकर दयादि समयवर्ती जो सिद्ध हैं वे सब परम्परसिद्ध हैं इन्हीं का नाम अप्रथम समय सिद्ध हैं ये अप्रथम समयसिद्ध सिद्ध अवस्था के द्वितीय समयवर्ती होते हैं यहां " एव जाव" पद से "दुसमयसिद्धाणं, तिसमयसिद्धाणं चउसमयसिद्धाणं, पंचसमयसिद्वाणं, छसमयसिद्धाणं, सत्तसमयसिद्धाणं, अट्ठसमयसिद्धाणं, नव सल
૧૦૮ સિદ્ધ થાય છે, ત્યારે અવશ્ય આંતરો પડી જાય છે આ પ્રમાણે ૧૫ ભેટવાળા અનન્તર સિદ્ધોની વર્ગણામાં એકતાનું પ્રતિપાદન કરીને હવે ૧૩ પ્રકારના પરમ્પરસિદ્ધોની-પ્રત્યેકની વણમા એકત્વનું પ્રતિपाहन ४२पामा मावे छ -“ अपढमसमयसिद्धाणं " त्यादि. ५२०५२। ३२ સિદ્ધ થાય છે તેમને પરસ્પર સિદ્ધ કહે છે સિદ્ધ થવાના સમયથી લઈ તે કયાદિ સમયવતી જે સિદ્ધ છે તેમને પરસ્પરસિદ્ધ કહે છે. તેમનું નામ જ અપ્રથમસમયસિદ્ધ છે. તે અપ્રથમસમયસિદ્ધ જે સિદ્ધો હોય છે, તેઓ સિદ્ધ અવस्थान द्वितीय सभयती डाय छे. " एव जाव" मा ५४था “ दुसमयसिद्धाणं, तिसमयसिद्धाणं, चउसमयसिद्धाणं, पंचसमयसिद्धाणं, छसमयसिद्धाणं, सचसमयसिद्धाणं, अट्ठसमयसिद्धाणं, नवसमयसिद्धाणं, दुससमयसिद्धाणं सखिज्ज