________________
co
स्थानासूत्रे
अन्यलिङ्ग सिद्धानाम् = परित्राजकादिलिङ्गसिद्धानां वर्गगा एका । तथा गृहिलिङ्गसिद्धानाम् - गृहिणां यलिङ्ग तत्र सिद्धानां मरुदेवीप्रभृतीनां वर्गणा एका । अतीसिद्धानामित्यारभ्य गृहिलिङ्गसिद्धानामित्यन्तः पाठः ' एवं जाव ' इति पदेन ग्राह्यः । तथा-एकसिद्धानाम् = एकैकस्मिन् समये एकैकसिद्धानां वर्गणा एका । तथाअनेक सिद्धानाम् - एकसमये द्विभृत्यष्टोत्तरशतान्तानां सिद्धानां वर्गणा एका । तत्रएक समयेऽने के सिध्यन्ति । ते कियन्तः सिध्यन्ति ? इति प्रतिपादितमन्यत्र । तथाहि " बत्तीसा अडवाला सही वावत्तरी य बोधव्वा ।
चुलसीई छनउई दुहिय अट्ठोत्तरस्यं च ॥ १ ॥ छाया - द्वात्रिंशत् अष्टचत्वारिंशत् पष्टि द्वसप्ततिथ बोद्धव्याः । चतुरशीतिः पण्नवतिः द्वयधिकाष्टोत्तरशतं च ॥ १ ॥ इति ।
णा एक है तथा परिवाजक आदि अन्यलिङ्गों से सिद्ध हुए जीवों का भी वर्गणा एक है तथा गृहिलिङ्ग में गृहस्थों के लिङ्ग में जो सिद्ध हुए जैसे कि मरुदेवी आदि-वे गृहिलिङ्ग सिद्ध हैं इन गृहिलिङ्ग सिद्धों की भी वर्गणा एक है " अतीर्थसिद्धानाम् " से लेकर इन गृहिलिङ्ग सिद्धों तक का पाठ यहां " एवं जाव " इस पद से ग्रहण किया गया है तथा एक सिद्धों की भी वर्गणा एक है एकर समय में जो एकर सिद्ध होते हैं वे एक सिद्ध हैं एकर समय में सिद्ध हुए इन सिद्धों की वर्गणा सामान्यतः एक है तथा अनेक सिद्धों को एक समय में दो आदि से लेकर १०८ तक सिद्ध हुए जीवों की वर्गणा भी एक है एक समय में जो अनेक सिद्ध होते हैं वे कितने होते हैं - यह सब अन्यत्र इस प्रकार से प्रतिपादित हुआ है " बत्तीसा अडवाला " इत्यादि इस गाथा का भाव
""
પરિવ્રાજક આદિ અન્ય લિંગામાથી સિદ્ધ થયેલા જીવાની પણ એક વા હાય છે ગૃહસ્થામાંથી સિદ્ધ થયેલા મરુદેવી આદિ જીવાને ગૃહિલિ'ગ સિદ્ધો કહે છે. તે ગૃહિલિંગ સિદ્ધોની પણ વણા એક છે. “ अतीर्थ सिद्धानाम् ' थी बहने गृडिसिंग सिद्धो पर्यन्तना सिद्धोनी या अडीं " जाव ( यावत् ) પદથી ગ્રહણ થયા છે. તથા એક એક સમયમાં જે એક એક સિદ્ધ થાય છે, તેમને એકસિદ્ધ કહે છે. એવાં એસિદ્ધોની વણામાં પણ સામાન્યની અપેક્ષાએ એકત્વ સમજવુ. એક સમયમાં બે થી લઇને ૧૦૮ ન્તના જે સિદ્ધો થાય છે તેમની વા પણ એક હૈાય છે. એક સમયમાં જે અનેક સિદ્ધો થાય છે તે કેટલા થાય છે તેનું પ્રતિપાદન અન્ય સિદ્ધાન્ત ગ્રંથામાં या अभाये श्वासां भावयुं छे -" बत्तीसा अडयाला " त्याहि मा गाथाने