________________
सुधा टीका स्था० १ उ०१ सू० ५२ नारकादीनां धर्गणानिरूपणम् १७३ प्रकारेण यस्य असुगदेर्यावन्त्योलेश्या भवन्ति, तावनीपु लेपानु एक प्रया देश्यया विशेषितानां तेषां प्रत्येक वर्गणा एकैका भवति । वाम्य कियन्यो लेख्या मान्ति ? इति स्वयमेवाह सूत्रकार:-'भवणयइ वाणमंत०' इत्यादि-भवनारियान व्यन्तरपृथिव्यानस्पतीनां चतस्रो लेश्याः कृष्णनीलकापोततेजोलेल्या मन्ति । तेजोमय हीन्द्रियत्रीन्द्रियचतुरिन्द्रियाणां तिस्रो लेश्याः कृष्णनीयापोतलेल्या भान्ति । पञ्चेन्द्रियनिर्यग्योनिमानां मनुष्याणां पड्लेश्या:प्यादि गुवकान्ताः भवन्ति । ज्योतिक्षाणाम् एका तेजोलेश्या भवति । वैमानिकानाम् निन्न उपरितनलेश्या: तेजः पद्मशुक्ललेश्या भवन्ति । इति पञ्चमश्चरिंगनिदण्डकः ।।५।।
तथा-कृष्णादिलेश्याविशेपितानां भवसिद्धिकानाम् अभवसिद्रिकानां च वर्गमा एकेका भवति । इममर्थ गुत्रकारः स्वयमाह-एगा कहलेसाणं गवसिद्धियाणं' सूत्रकार ने " भवणवा वाणमंतर०" इत्यादि स्त्र द्वारा प्रकट किया है इसमें अवनपनि व्यन्तर पृथिवी अप और वनस्पतिशाबिक इन जीवों के कृष्ण, नील, कापोत और तेजोलेल्या ये चार लेश्या होती है जसायिक, वायुज्ञायिक, हीन्द्रिय, तेन्द्रिय और चार इन्द्रिय इन कण, नील और कापोन ये तील लेश्याएं होती है पञ्चेन्दिय तिर्यों के और मनुष्य के छह लेश्याएं होती है कृष्ण, नील, कापोत, पीत, पद्म और शुक्ल ये उन छह लेश्याओं के नाम हैं। ज्योतिष्क जीवोंको एक तेजोलेश्या होती है पैमानिकों को तेजोलेश्या पाटेश्या और शुक्ललेगा ये तीन लेश्याएं होती हैं। इस प्रकार से यह पांचवां चतुर्वि निदण्डक है तशा कृष्णादिलेश्याओं से विशेपित भवसिद्धिक और अभवसिद्धिक जीवों की वर्गणा एक २ होती है यही बात नत्रकार ने "एगा पहलेल्माणं
यानी श्यामा डाय छत सूत्रधार “भवण: पौणमनर०" ઇત્યાદિ સૂત્ર દ્વારા પ્રગટ કર્યું છે. આ સૂત્રપાઠમાં એ વાત પ્રકટ કરી છે કે ભવનપતિ, વ્યન્તર, પૃથ્વીકાયિક, અપ્રકાયિક અને વનસ્પતિકાચિકેમાં ક, નીલ, કાતિ અને તેજેલેશ્યા, આ ચાર વેશ્યાઓને સદભાવ હોય છે. તેજરકાયિક, વાયુકાયિક, શ્રીન્દ્રિય, ત્રીન્દ્રિય અને ચતુરિન્દ્રિય માં , નીલ અને કાપિત, એ ત્રણ લેશ્યાઓને સદભાવ હોય છે. પચેન્દ્રિય તિય અને મનુષ્યમાં કણ, નીલ, કાપત, તે જેતેશ્યા, પાલેશ્યા અને શુભેચ્છા, આ છએ લેસ્થાઓને સદૂભાવ હોય છે. જ્યોતિક જેમાં તે લેધ્યાને અને વિમાનિકમાં તેજલેશ્યા, પડ્યા અને શુકલ લેને સદભાવ હેય છે. આ રીતે આ પાચમાં વીસ દંડકે સમજવા.
તથા કૃણાદિ લેગ્યાએથી યુકત ભવસિદ્ધિક અને અભવરિદ્ધિક જીવોની पास से खाय छे. मे पात सूत्रधारे "एगा फहलेसाणं भव