________________
स्थानाने ध्याज्जायते ।-शुक्ला लेश्या येषां ते तथा तेषां शुक्ललेश्यावतां वर्गणा एका भवतीति । आसु पस लेश्यासु चतुर्विशतिदण्डकस्थपदानां नारकादीनां मध्ये एकैकस्य यावत्यो लेश्या भवन्ति, तावतीभिलेश्याभिविशेपितानां तेपाम् एकैका वर्गणा भवति । अमर्थं स्वयमेवाह सूत्रकार:-" एगा कण्हलेसाणं नेरइयाणं वग्गणा जाव काउलेरसाणं नेरड्याणं वग्गणा । एवं जस्स जइ लेस्साओ ।। " अयं भावः-कृष्णलेश्यानां नैरयिकाणां वर्गणा एका । नीललेश्यानां नैरयिकाणां वर्गमा एका । कापोतलेश्यानां नैरयिकाणां वर्गणा एका । नायिकाः कृष्णादित्रिविधलेश्यावन्तो भवन्ति । अतस्त्रिविधानां प्रत्येकं वर्गणा एकैका भवति । एवम् = अनेन
यह लेश्या शुक्लवर्णवाले द्रव्य की सहायता से उत्पन्न होती है शुक्ललेश्यावाले जीवों की वर्गणा भी एक होती है इन छह लेश्याओं में से चतुर्विंशतिदण्डकस्थ पदवाले नारक आदि जीवों में एक २ जीव के जिलली २ लेश्याएँ होती है उतनी लेश्याओं से विशेपित उन २ जीवों की वर्गणा ली सालान्यरूप ले एक होती है यही घात "एगा कण्हले. स्ताणं नेरझ्याणं वग्गणा जाव काउलेस्साणं नेरइयाणं वग्गणा एवं जस्स जई लेस्साओ" इस सूत्र पाठ द्वारा सूत्रकार ने कही है इसका भाव ऐसा है कि कृष्णलेश्यावाले जीवों की नैरयिकों की वर्गणा एक है नीललेश्यावाले नैरयिकों की वर्गणा एक है कापोतलेश्यावाले नैरथिकों की वर्गणा एक है नैरविक जीव कृष्णादि तीन लेश्याओं वाले होते हैं अत: इन तीन प्रकार की लेश्याओं वाले नैरथिक जीवों की प्रत्येक की एक २ वर्गणा होती है किस जीव के कितनी लेश्याएँ होती है-इसी बात को
સહાયતાથી ઉત્પન્ન થાય છે. શુકલ લેશ્યાવાળા જીવોની વગણ પણ એક હાય છે. આ છ ફેશ્યાઓમાંથી ૨૪ દંડકશ્ય પદવાળા નારકાદિ માંના પ્રત્યેક દંડકના જીવમાં જેટલી લેશ્યાઓ હોય છે એટલી વેશ્યાઓથી યુક્ત તે પ્રત્યેક દંડકના જીની વર્ગનું પણ સામાન્યની અપેક્ષાએ એક હાયે છે.
मे पात “ एगा कण्हलेस्साणं नेरइयाणं वग्गणा जाव काउलेस्साणं नेरइयाणं वगणा एवं जस्स लेस्लाओ" ॥ सूत्र५४ ॥२॥ सूत्रारे ४ी छे. તેને ભાવાર્થ આ પ્રમાણે છે-કૃષ્ણલેશ્યાવાળા નારકોની વર્ગણ એક છે, નીલલેશ્યાવાળા નારકોની વર્ગણ એક છે, કાપત વેશ્યાવાળા નારકની વગણું એક છે. નારક જી કૃષ્ણાદિ ત્રણ લેશ્યાઓવાળા હોય છે, તેથી તે ત્રણ પ્રકારની વેશ્યાઓમાંની પ્રત્યેક લેશ્યાવાળા નારકેની એક એક વર્ગણ હોય