________________
स्थानाक सूत्रे
१६८
तथा - कृष्णलेश्यानां - लिश्यते = संश्लिष्यते प्राणी कर्मणा याभिस्ता लेश्याः,
उक्तं च
" श्लेप व वर्णवन्धस्य कर्मबन्धस्थिति विधाsयः " इति । " कृष्णादिद्रव्यसाचिन्यात्, परिणामो य आत्मनः । स्फटिकस्येव तत्रायं श्याशब्दः प्रयुज्यते ॥ १ ॥ " इति च । इयं च शरीरनामकर्म परिणतिरूपा, योगपरिणतिरूपत्वात्, योगस्य च शरीनामकर्मपरिणतिविशेषत्वात् । उक्तं च
“ योगपरिणामो लेश्या " । कथं पुनर्योगपरिणामो लेश्या ? यस्मात् सयोगिकेवली शुक्ललेश्या परिणामेन विहृत्यान्तर्मुहुर्ते, शेषे योगनिरोधं करोति, ततो
तथा - कृष्णलेइयावालों की भी एक वर्गणा है जिनके द्वारा प्राणी कर्मों से संश्लिष्ट होता है उनका नाम लेया है कहा भी है- "लेष इव वर्ण० " इत्यादि ।
कृष्णादि द्रव्य साचिव्यात् परिणामो य आत्मनः " स्फटिकस्येव तत्रायं लेश्या शब्दः प्रयुज्यते " ॥ १ ॥ - तात्पर्य इसका यही है कि कपायों के उदय से अनुरंजित जो योग प्रवृत्ति है उसका नाम लेश्या है यह लेश्या योग परिणतिरूप होनेके कारण शरीर नाम कर्म की परिणतिरूप होती है क्यों कि योग शरीर नामकर्म की परिणति विशेषरूप होता है।
उक्तं च- -"योगपरिणामो लेश्या " लेश्या योगपरिणाम रूप इस तरह से है - सयोगि केवली शुक्ललेश्या के परिणाम से विहार करके जब अन्तर्मुहूर्त काल बाकी रहता है तब योगनिरोध करता है इससे
તથા કૃષ્ણલેયાવાળાએની પણ એક વા છે. જેમના દ્વારા પ્રાણી (જીવ) કર્માથી પૃષ્ટ ( સશ્લિષ્ટ ) થાય છે, તેમને વૈશ્યા કહે છે કહ્યુ પણ छे - " श्लेष इव वर्णवन्धस्य " छत्याहि.
कृष्णादि - द्रव्यसाचिव्यात् परिणामो य आत्मनः स्फटिकस्येव तत्रायं लेश्या. शब्दः प्रयुज्यते ॥ १ ॥ तात्पर्य - उषायाना उध्यशी अनुरक्ति ने योगप्रवृत्ति છે, તેનું નામ લેશ્યા છે તે લેસ્યા ચેગપરિણતિ રૂપ હાવાને લીધે શરીર નામકની પરિણતિરૂપ હાય છે, કારણ કે ચેાગ શરીર નામ કની પરિતિ विशेष३य होय छे. उप छे - " योगपरिणामो लेश्या " बेश्या योगપરિણામરૂપ આ રીતે છે–સયેાગી કેવલી શુકલ લેસ્યાના પરિણામમાથી વિહાર કરીને ખહાર નીકળીને જ્યારે અન્તમુહૂતકાળ ખાકી રહે છે ત્યારે ચેગનિરાધ કરે છે. તેમ કરવાથી તે અચેગી અવરથા અને અલેશ્યાવસ્થા પ્રાપ્ત કરે છે.