________________
सुधा टीका स्था० १ उ० १ सू०५२ नारकादीनां वर्गणानिरूपणम् १५३ वगणा, एगा सम्ममिच्छद्दिष्टियाणं णेरइयाणं वग्गणा, एवं जाव थणियकुमाराणं वगणा । एगा मिच्छादिट्टियाणं पुढविकाइयाणं वग्गणा एवं जाव वणस्सइकाइयाणं। एगा सम्मबिटियाणं वेइंदियाणं वग्गणा, एगा सिच्छद्दिट्रियाणं वेइंदियाणं वग्गणा । एवं तेइंदियाणं पिचउरिदियाणवि । सेसा जहा नेरच्या जाव एगा सम्ममिच्छद्दिट्टियाणं वेमाणियाणं वग्गणा ॥३॥
एगा कण्हपक्खियाणं वग्गणा, एगा सुस्कपक्खियाणं वग्गणा । एगा कपहपक्खियाणं णेरझ्याणं बनणा, एगा सुक्कापक्खियाणं णेरइयाणं वग्गणा। एवं चउबीलदंडओभाणियव्यो।
एगा कण्हलेस्साणं वग्गणा, एगा नीललेस्साणं वग्गणा, एवं जाव सुक्कलेस्ताणं वग्गणा। एगा कण्हलेस्साणं नेरइयाणं वग्गणा जाव काउलेस्साणं णेरइयाणं वग्गणा। एवं जस्त जइ लेस्लाओ। भवणवइवाणमंतरपुढवि आउवणस्सइकाइयाणं च चत्तारिलेस्सा
ओ तेउवाउवेइंदिय तेइंदिय चउरिदियाणं तिन्नि लेस्साओ, पं. चिंदियतिरिक्खजोणियाणं मणुस्साणं छल्लेस्साओ, जोइलियाणं एगा तेउलेसा, वेमाणियाणं तिन्नि उवरिसलेस्साओ॥५॥
एगा कण्हलेस्साणं भवसिद्धियाणं वग्गणा, एवं छसु वि लेस्तासु दो दो पयाणि भाणियवाणि । एगा कण्हलेस्साणं भवसिद्धियाणं णेरइयाणं वग्गणा, एगा कण्हलेसाणं अभवसिद्धियाणं णेरइयाणं वग्गणा । एवं जस्स जइ लेताओ तस्स तइ भाणियवाओ जाव वेमाणियाणं ॥ ६ ॥