________________
स्थानासो आरकाः सन्तीति बोध्यम् ! ते यथा-दुषमदुष्पमा १, दुष्पमा २, दुप्पममुपमा ३, मुपमदुप्पया ४, सुपमा ५, सुपममुपमा ६, इति दुप्पमदुष्पमादीनामर्थः पूर्ववद् बोध्यः । दुष्पमदुष्पमादीनां प्रत्येकमेकत्वसंख्याविशिष्टं बोध्यम् । परिमाणमासां पूर्ववद् वोध्यम् । इत्युत्सर्पिणी ॥ मू० ५२ ॥ ___ इत्थं जीवपुद्गलकालरूपाणां द्रव्यागां विविधधर्मविशेपा एकत्वेनोक्ताः । सम्पति संसारिमुक्त नीवपुद्गलानां द्रव्यविशेषाणां नारकपरमावादीनां समुदायलक्षणधर्मस्य एकत्वं 'एगा नेरइयाणं वग्गणा' इत्यारभ्य 'एगा अजहण्णुकोसगुणलुक्खाणं पोग्गलाणं वग्गणा ' इल्यन्तेन सन्दर्भेण प्ररूप्यते
मूलम्-एगा नेरइयाणं वग्गणा, एगा असुरकुमाराणं वग्गणा, चउवीसदंडओ जाव वेमाणियाणं वग्गणा ॥१॥
एगा भवसिद्धियाणं वग्गणा, एगा अभवसिद्धियाणं वग्गणा, एगा भवसिद्धियाणं नेरइयाणं वग्गणा, एगा अभवसिद्धियाणं नेरइयाणं वग्गणा, एवं जाव एगा भवसिद्धियाणं वेमाणियाणं वग्गणा, एगा अभवसिद्धियाणं वेमाणियाणं वग्गणा ॥२॥
एगा सम्बद्दिष्टियाणं वग्गणा, एगा मिच्छद्दिट्रियाणं वग्गणा, एगा सम्मामिच्छदिहियाणं वग्गणा । एगा सम्मद्दिष्ट्रियाणं णेरइयाणं वग्गणा, एगा मिच्छदिट्रियाणं णेरइयाणं हुआ है इस तरह उत्सर्पिणी काल के ये ६ आरक होते हैं। इनमें दुमदुम्पमा १, दुष्षमा २, दुष्पमस्तुषमा ३, सुषमदुप्पमा ४, सुषमा ५ और सुषमलुषमा ६ ये इनके नाम हैं। इन सब का अर्थ पूर्व की तरह से है। तथा इनका परिमाण भी जैसा पहिले कहा गया है वैसा ही जालना चाहिये ॥ सू०५२ ॥
दुसमा, एगा सुसमा ” मा सूत्र५४२पामा मान्य छे. मा शत Grefen tणना नाय प्रभारी छ मा२। छे-(१) दुषभदुषमा, (२) दुषमा, (3) हुप्पमसुषमा, (४) सुषमहुपमा, (५) सुषमा भने (6) सुषमसुषमा. २॥ છએને અર્થ પહેલાં કહ્યા મુજબ સમજો. તે પ્રત્યેકનું પ્રમાણ પણ પહેલાં કહ્યા અનુસાર સમજવું. | સૂપર છે