________________
પ
सुधा टीका स्था० १३०१ सू० ५० प्राणातिपातादिनिरूपणम्
=
शन्ति | anartयो सैपचारिकमैकत्वं बोध्यम् । तथा मायामृपा-माया कपटथ मृषा = मिथ्या चेति इन्द्रः । यद्वा-मायया सहिता मृना=मृपावादी- मायामृषासकपटमसत्यवचनम् । सा च एका । 'नावामोसे ' इति मुत्रे मायवात् । इदमुपलक्षणं - क्रोधमानलो ममृषारूपसंयोगदोषाणामपि । प्रेमादीनि विषयभेदैन अध्यवसायस्थानः भेदेन च यद्यपि नहुविधानि तथापि सामान्यापेक्षया एकले बोध्यम् । तथा - मिथ्यादर्शनगल्यम् - मिथ्यादर्शनं निपरीतदृष्टिः, तत् शल्यमित्राणादि शल्यमित्र शन्यं दुःखहेतुत्वात् तच्च एकम् । मिथ्यादर्शनं यवपि आभिवहिकानाभिग्रहिकाभिनिवेशिकानाभोगि रुसांशयिकभेदात् पञ्चविधम्, उपाधिभेदाद वा बहुत, तथापि सामान्यापेक्षया एकम् ॥ ० ५० ॥
तरह जो रति होती है वही अरति और जो अति होती है वहीं रति कही जाती है इसलिये इनमें औपचारिक एकत्व है ऐसा जानना चाहिये, तथा-गाया कपट, और कृपा मिथ्या । अथवा मायासहित कृपावाद - कपटसहित असत्यवचन ये सच भी सामान्य अपेक्षा से एकत्वसंख्याचिष्ट हैं। यह क्रोध, मान, लोम और म्हपारूप संयोग दोपों का भी उपलक्षक है द्यपि रागादिक विषयभेद से और अव्यवसाय स्थान भेदसे अनेक प्रकार के होते हैं तब भी सामान्य की अपेक्षा से ही ये सब एकत्वसंख्याविशिष्ट कहे गये हैं। तथा मिध्यादर्शन शल्य विपरीतष्टिका नाम मिथ्यादर्शन है यह बाणादि शल्यकी तरह दुःखका हेतु होनेसे काय जैसी कही गई है यह भी सामान्य की अपेक्षा से एकत्वसंख्याविशिष्ट है यद्यपि मिथ्यादर्शन, अभिग्रहिक, अनाभिग्रहिक, आभिनिवेशिक, अनामोfre और सांशयिक के भेदसे पांच प्रकार का है अथवा उपाधि के भेद से अनेक प्रकार का भी है फिर भी सामान्य की अपेक्षा से ही यह एकत्वसंख्यावाला प्रकट किया गया है । ० ५० ॥
છે, તે કારણે તે બન્નેમાં ઔપચારિક એકત્ર છે, એમ સમજવુ', એજ પ્રમાણે भाया (४८) ने भृषाभिभ्या-भाया सहित पवार ( उपर सदिन सत्य વચન ), આ અનેરા પણુ સામાન્યની અપેક્ષાએ એકત્ર સમજવુ. शोध, માન, લેભ અને મૃયારૂપ સરોગ દેખેને પ! ઉપલક છે જો કે પ્રેમાર્દિક વિષય ભેદથી અને અધ્યવસાયસ્થાન ભેદધી તેમના અનેક પ્રકાર પડે છે, છતા પદ્મ સામાન્યની અપેક્ષ એ આ દરેકમાં એકવખત વવામાં આવ્યુ છે. વિપરીત દૃષ્ટિને મિથ્યાદર્શન કર્યું છે. તે તેમર દિક શલ્યની એન દુખતુ કારણુ બને છે, માટે તેને શલ્ય સમાન કરેલ છે. તેના પ્રકાર છે-ખાભિતિક, અતાભિધહિક, અભિનિવેશિક, સાંયિક, ઉપાધિના લેવી તે અનેક પ્રકારનું પણ વાય છે. નાં ખ્ય માર ન્યની અપેક્ષાએ તેમાં એકત્વ બતાવવામા આવ્યુ છે. ૫
૫૦ થી
प
१९
નીચે પ્રમાણે પાગ અને ભેબ્રિક અને