________________
सुधा टीका स्था० १ ० १ ० ४२ शादादिनिरूपणम्
३७ गन्ध:-शुभगन्धो मनोक्षगन्ध इति यावत् । स च एकः । एकत्वं च सामान्यापे क्षया । तथा-दुरभिगन्धः-दुरमिा-अमनोजः, स चासो गन्धोति दुरभिगन्धःअशुभगन्धः अमनोजगन्ध इति यावत् । स च एकः । एकत्वं सामान्यापेक्षया । अथ रसस्य पञ्च भेदानाह-'एगे वित्ते' इत्यादिना । तत्र-तिक्तः, कटका, कषायः, अम्लः, मधुरः । तिक्तादिषु सामान्य विवक्षयैकत्वं बोध्यम् । लणस्त संसर्गजो रस इति पृथइनोक्तः । अथ स्पर्शस्य कर्कशादीन् अष्टभदानाह-' एगे ककसे जाव लुक्खे' इत्यनेन । तत्र-कर्कशः कठिनः, यावत्-यावरकरणात्-मृदु गुरुलधुशीतोष्णस्निग्घर-पाः पट् स्पर्शा ग्राद्याः । तत्र-मृदुः-कोमल' । गुरुः= अधोगमगीलः । लधुः यायन्तियमूर्ध्वगमनगील. । शीतः-स्तम्भनस्वभावः । सुरभिगन्ध और अमनोजगन्ध का नाम दुरभिगन्ध है इनमें सनोज्ञगन्यरूप सुरभिगन्ध सामान्य की अपेक्षा से ही एक कहा गया है, और अमनोज्ञगन्धरूप दुरभिगन्ध भी सामान्य की अपेक्षा से एक कहा गया है, निक्त, कटुक, कपाच, अम्ल और मधुर के भेद से रस पांच प्रकार का कहा गया है इन तिक्तादिकों में सामान्य की विवक्षा से ही एकत्व कहा गया है यद्यपि लवण भी एक रस होता है परन्तु वह स्वतन्त्ररूप से रस नहीं होता है संसर्ग से जन्य होता है इसलिये इसे पृथकरूप से रस नहीं कहा गया है "पक्के ककसे जाव लक्खे" कर्कश-कठिन यावत्-मृद्ध, गुरु, लगु, शीत, उष्ण, स्निग्ध और रुक्ष इन भेदों से स्पर्श आठ प्रकार का होता है कोमल रपर्श का नाम मृद्र है अधोगमनशील स्पर्श का नाम गुरु है प्रायः तिर्यग उर्वगमनशील स्पर्श का દરભિગધ કહે છે. તે પ્રત્યેક ગંધમાં સામાન્યની અપેક્ષાએ એકત્વ પ્રકટ કરવામાં આવ્યું છે. __ २सना पाय २ छ(१) तित (ती), (२) ४४३1,(3) पाय (तु।) (४) टी मने (५) मधुरस. ते प्रत्येमा सामान्यनी अपेक्षा એકત્વ કહેવામાં આવ્યું છે. જો કે લક્ષણ પણ એક રસ છે, પરંતુ તેને સ્વતંત્રરૂપે રસ કહી શકાય તેમ નથી, તે સંસર્ગજન્ય હોવાથી તેને અલગ रीत २२ ५यो ना " के फकसे जाव लुक्से" ४४५ (नि), Y, शुरु, पु. शीन, , दिन (भुआ) अने २६ (४२ ), !!
થી સ્પર્શ આઠ પ્રકારનું હોય છે. કેમલ સ્પર્શને મૃદુ પશિ કહે છે, અગમનશીલ સ્પર્શને ગુરુ સ્પર્શ કહે છે, સામાન્યતઃ નિયં– ઉર્વગમનશીલ સ્પશને લઘુ સ્પર્શ કહે છે, સ્તન્શન સ્વભાવવાળા સ્પર્શને શીત સ્પર્શ કહે છે.