________________
सुधा टोका स्था०१ ४० १ सू० २७-२८ च्यवनादिनिरूपणम्
व्याख्या -' एगे चत्रणे' इति ।
च्यवनम् - च्युतिः, तद्- - वैमानिकज्योतिष्काणां भवति, तच्च एकम् । एकजीवापेक्षया च्यवनस्यैकत्वम् । अथवा - सर्वजीवपुद्गलानां च्यवने भेदाभावादेकत्वमिति । सु० २७ ॥ उपपातं निरूपयति
मूलम् -'एगे उवाए' | सू० २८ ॥
९५
छाया - एक उपपतिः ।। ० २८ ।। व्यास्था - ' एगे उनवाए ' इति ।
उपषातः-जन्मविशेषः । देवनारकाणां जन्म । स चैकः । एकत्वं च्यवनवद् बोध्यम् ॥ ० २८ ॥
च्यवन का निरूपण किया जाता है। ' एगे चवणे' इत्यादि ॥ २७ ॥ मूलार्थ - च्यवन एक है । २७ ।
टीकार्थ- च्युतिका नाम च्यवन है यह च्यवन वैमानिक और ज्योतिष्क देवों का होता है एक जीव की अपेक्षा से यह च्यवन एक कहा गया है अथवा सर्व जीव और सर्व पुलों के चयवन भेद के अभाव से एकता है । सू०२७ ।
उपपात का निरूपण किया जाता है । 'एगे उचवाए' इत्यादि ||२८|| मूलार्थ - उपपात एक है ॥ २८ ॥
टीकार्थ- देव और नारकोंका जो जन्मविशेष होता है, उसका नाम उपपात है इसमें च्यवनकी तरह एकत्व है ऐसा जानना चाहिये ॥ सृ०२८||
भ्यवननुं नि३याणु-
" एगे घवणे " इत्यादि ॥ २७ ॥ सूत्रार्थ -- --य्यवन मे छे. ॥ २७ ॥
ટીકા-યુતિને ચ્યવન કહે છે. આ ચ્યવન વૈમાનિક અને ચેતિષિક દેવાનુ થાય છે. એક જીવની અપેક્ષાએ તે ચ્યવન એક કહ્યુ છે. અથવા સ જીવ અને સ` પુદ્ગલેાના ચ્યવનમાં ભેદને અભાવે એકતા છે. સૂ॰રણા निय!--
उपयात
" एगे स्ववाए " त्याहि ॥२८॥ सूत्रार्थ - - उपयात मे है. ॥ २८ ॥ ટીકા દેવ અને નારક ગતિમાં જીવની જે ઉત્પત્તિ (જન્મ વિશેષ ) થાય છે તેનુ નામ ઉપપાત છે. તેમાં વનની જેમ એકત્વ છે, એમ સમજવું'.