________________
सुडोका स्था० १०१ सू० २२ उत्पत्तिनिरूपणम्
कायव्यायामसामान्यमाश्रित्य एकोऽस्तीति भावः । यच्च मनः प्रभृतीनामेकत्वं निरूपितुं तत् सूत्र एव विशेषेणाग्रेवक्ष्यते - ' एगे मणे देवासुरमनुयाणं ' इति । सामान्यापेक्षया इहैकत्वं व्याख्यातमिति ॥ म्रु० २१ ॥
उत्पत्तिं निरूपयति-
मूलम् - एगा उप्पा | सू० २२ ॥ छाया -- एका उत्पत् ॥ मु० २२ ॥ व्याख्या--' एगा' इत्यादि --
उत्पत्-उत्पत्तिः, संपदादिभ्यः किप् इति ' पदगतौ इत्यस्माद्भावे त्रिप् । रिक मिश्रकाययोग २ वैक्रियकाययोग ३ वैकियमिश्रकाययोग ४ आहारककाययोग ५ आहारकमिश्र काययोग ६ और कार्मणकाययोग के भेद से ७ प्रकारका तथा अनन्त जीवों की अपेक्षा अनन्त प्रकारका भी कहा गया है परन्तु फिर भी इन सब भेदोंकी अपेक्षा न करके वह सामान्य रूप कायव्यायामता की अपेक्षा से एक ही कहा गया है जो सन आदि कों में एकता का निरूपण हुआ है वह सूत्र में ही विशेषरूप से आगे कहा जायगा -"एगे मणे देवासुरमनुयाणं " इत्यादिरूप से ||२१|| उत्पत्ति का निरूपण किया जाता है
'
एगा उप्पा' इत्यादि ||२२||
मूलार्थ - उत्पत्ति एक है | २२ |
टीकार्थ -- उत् उपसर्गपूर्वक " पद्गतौ " धातु से भाव में " संपदादिभ्यः किपू " इस सूत्र द्वारा किपू करके यह उत्पत् शब्द बना है मिश्रप्रययोग, (3) वैयि हाययोग, (४) મિશ્ર કાયયેળ, (૫) આહારક કાયયેાગ, (૬) આહારક મિશ્ર કાયયેાગ અને (૭) કાણુ કાયચાળ, નામના સાત પ્રકાર પડે છે, અને અનત જીવેાની અપેક્ષાએ તેને અનેક પ્રકારના પણ કહ્યો છે, છતાં પણ સામાન્યરૂપ કાયવ્યાયામ ( કાય વ્યાપાર ) ની અપેક્ષાએ તેમાં એકત્વ પ્રકટ કરવામાં આવ્યુ છે, એમ સમજવુ. જે મન આદિકામાં એકતાનું નિરૂપણ કરાયુ છે, તેનું વિશેષ પ્રતિપાદન આગળ આવનારાં "एगे मणे देवासुरमनुयाण " त्याहि सूत्रमा वामां भाव ॥ २१ ॥
હવે ઉત્પત્તિનું' નિરૂપણ કરવામાં આવે છે—
<< एगा ठप्पा "त्याहि ॥ २२ ॥ सूत्रार्थ - उत्पत्ति ४. ॥ २२ ॥
टीअर्थ " उत्" "unya's "qanát " ungsını quqni “ संपदा - विभ्यः क्त्रिपू " भी सूत्र द्वारा क्विप्'
८
ने सा ઉત્પત્ ’શબ્દ
ચે
"