________________
स्थानासूत्रे
च्चिन्तनात्मक जीवव्यापारो भावमन उच्यते । स च जीवव्यापारो मनोयोगः, मनसा सहकारिकारणभूतेन योगो मनोयोगः । अत एव मन्ता जीवो भावमन इत्युच्यते । अथवा-मन्यतेऽनेनेति मनः - मनोद्रव्यमात्रम् । मननयोग्यैर्मनो वर्गणाभ्यो गृहीतैरनन्तेः पुनर्निहतं मननयोग्यपुङ्गलमयं द्रव्यं द्रव्यमनइत्युच्यते । मननोपकारी मनः पर्याप्तिनामकर्मोदय संपाद्यो मनोद्रव्यसमूह एवं द्रव्यमनं इति । तच्च मन:एकम् एकत्वसख्याचद् भवति । अयमर्थः - यद्यपि मनोयोगश्चतुर्धा - सत्यमनोयोगः ?, असत्यमनोयोगः २, सत्यासत्यमनोयोगः ३, असत्यामृपामनोयोगः: ४ इति, यद्वा-संज्ञिजीवानामसंख्ये पत्वान्मनोऽसंरूपेय भेदं तथाप्येकं मननरूपत्वेन सर्वमनसामेकत्वादिति ॥ सू० १९ ॥
-
८८
आदि शरीर के व्यापार से गृहीत जो मनोद्रव्य समूह है उस मनोद्रव्य समूह की सहायता से चिन्तनात्मक जो जीव का व्यापार है वह भावमन है यह जीवव्यापार ही मनोयोग है सहकरिकारणभूत मन के द्वारा योग आत्मपरिस्पन्द होता है वह मनोयोग है इसीलिये मन्ता जीव भावमन ऐसा कहा गया है अथवा जिसके द्वारा चिन्तन किया जाता है वह मन है ऐसा वह मन मनोद्रव्यमान्त्ररूप पड़ता है मनोवर्गणाओं से गृहीत ऐसे जो मननयोग्य अनन्तपुद्गल स्कन्ध है उन पुगलों से निर्वृत्त जो मननयोग्य पुद्गल मय द्रव्य है वह द्रव्यमन है मननक्रिया में उपकारी और मनः पर्याप्त नाम कर्म के उदय से संपाथ ऐसा जो मनोद्रव्य समूह है वही द्रव्यमन है यह मन एक एकत्वसंख्यावाली है यद्यपि मन - सत्यमनोयोग, असत्यमनोयोग, सत्यासत्यमनोयोग और
આદિ શરરના વ્યાપારથી ગૃહીત જે મનેાદ્રષ્યસમૂહ છે, તે મનેાદ્રવ્યસમૂહની સહાયતાથી જીવને જે ચિન્તનાત્મક વ્યાપાર ચાલે છે, તે ભાવમન છે. આ જીવવ્યાપાર જ મનેયાગ છે સહકારી કારણભૂત મન દ્વારા જે ચાગ (આત્મપરિસ્પન્હ ) થાય છે, તેને મનાયેાગ કહે છે. તેથી જ એવું કહેવામાં આવ્યું છે કે “ જેના દ્વારા ચિંતન કરાય છે તે ભાવમન છે. ” એવું તે મન મનેાદ્રવ્ય માત્રરૂપ હેાય છે. મનેાવણ્ણાએથી ગૃહીત ( બ્રહણ કરાયેલાં ) એવાં જે મનનયેાગ્ય અનંત પુદ્ગલ સ્કન્ધ છે તે પુદ્ગલેાથી નિવૃત્ત જે મનનયેાગ્ય युगसभय द्रव्य छे, ते द्रव्यभन छे, भनन डियामां उपट्ठारी ( उपयोगी ) अने મન:પર્યામિ નામ કર્માંના ઉડ્ડયથી સ ́પાદ્ય ( પ્રાપ્ત ) જે મનેાદ્રવ્યસમૂહ છે, એજ द्रव्यसन छे. ते भन ! ( मे सध्यावाणु ) छे. ले सत्यमनोयोग,