________________
सूत्रकृतामसूत्र धम्म पन्नति, तं सदहमाणा तं पत्तियमाणा तं रोएमाणा साहु सुयक्खाए समणेइ वा माहणेइ वा कामं खल्लु आउसो! तुमं पूययामि, तं जहा-असणेण वा पाणेण वा खाइमेण वा साइ. मेण वा वत्थेण वा पडिग्गहेण वा कंबलेण वा पायपुंछणेण वा तत्थेगे पूयणाए समाउटिंसु तत्थेगे पूयणाए निकाइंसु । पुव्वमेव तेसिं णायं भवइ-समणा भविस्सामो अणगारा अकिंचणा अपुत्ता अपसू परदत्तभोइणो भिक्खुणो पावं कम्यं णो करिस्सामो समुटाए तं अप्पणा अप्पडिविरया भवंति, सयमाइयंति अन्ने वि आदियाति अन्ने पि आययंतं समणुजाणंति, एवमेव ते इस्थिकामभोगेहि मुच्छिया गिद्धा गढिया अज्झोववन्ना लुद्धा रागदोसवसट्टा, ते णो अप्पाणं समुच्छेदेति ते णो परं समुच्छेदॆति ते णो अण्णाई पाणाई भूयाई जीवाई सत्ताई समुच्छेदति, पहीणा पुवसंजोगं आयरियं मागं असंपत्ता इइ ते णो हवाए णो पाराए अंतरा कामभोगेसु विसन्ना इइ पढमे पुरिसजाए तज्जीवतच्छरीरएत्ति आहिए ॥सू०९॥
छाया-इह खलु माच्यां वा पतीच्यां वा उदीच्यां वा दक्षिणस्यां वा सन्त्येके मनुष्या भवन्ति, आनुपूर्या लोकमुपपन्नाः, तद्यथा आर्या एके, अनार्या एके, उच्चगोत्रा एके, नीचगोत्रा एके, कायवन्त एके, इस्ववन्त एके, सुवर्णा एके, दुर्वर्णा एके, सुरूपा चा एके, दूरूपा वा एके । तेपां च मनुजानामेको राजा भवति महा. हिमवन्मलयमन्दरमहेन्द्रसारः, अत्यन्तविशुद्धराजकुळवंशमसूतः, निरन्तरराजलक्षण विराजिताङ्गोपाङ्गः, बहुजन बहुमानपूजितः, सर्वगुणसमृद्धः क्षत्रियः, मुदितः, मूर्धाभिपिक्ता, मातापितृसुजातः, दयाप्रियः सीमाकरः, सीमाधरः, क्षेमङ्करः क्षेमन्धरः, मनुष्येन्द्रः, जनपदपिता, जनपदपुरोहितः, सेतुकरः, केतुकरः, नरप्रारः, पुरुषप्रवरः, पुरुपसिंहा, पुरुषाशीविपः, पुरुषवरपुण्डरीकः पुरुषवरगन्धहस्ती, आढयः, दीप्ता,