SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ५६४ सूत्रकृताङ्गसूत्रे छाया - पुराकृतम् आर्द्र ! इदं शृणुत, एकः तचारी श्रमणः पुराऽऽसीत् । भिक्षु पनीयाने कान आख्यातीदानों पृथविस्तरेण ॥ १ ॥ अन्वयार्थः -- भगवन्महावीरसमीपे गच्छन्तमार्द्रककुमार प्रति गोशालकः आ - (अ) हे आर्द्रक ! (पुराकडं) महावीरेण यत् पूरा-पूर्वकाले कृतम् (मं सुणे) इदं शृणुत यूयम् (समणे) श्रमणो महावीरः (पुरा) पुरा पूर्वकाले ( एगंतयारी आसी) एकान्तचारी - एकाकी विहरणशील आसीत् किन्तु - 'इहि से' इदानीं स महावीरः (अगे भिक्खुणो उवणेत्ता) अनेकान् भिक्षून् शिष्यान् उपनीय (पुढो) पृथक् पृथक् (वित्यरे) विस्तरेण - सविस्तरं यथा स्यात् तथा (आइक्खड़ ) आख्याति देशनां ददातीति ॥ १ ॥ शब्दार्थ - भगवान् के समीप जाते हुए आर्द्रक कुम्हार को गोशालकने कहा-'अद्द !-आर्द्र'क' हे आई । 'पुराकडं - पुराकृतम्' महावीरने पहले जो आचरण किया 'हर्म सुणेह - इदं श्रुणुत' 'उसे तुम सुनो 'समणेश्रमण:' श्रमण भगवान् महावीर स्वामी 'पुरा-पुरा' पूर्वकाल में 'एतघारी आसी - एकान्तचारी आसीत्' एकाकी - अकेले ही विचरण किया करते थे, किन्तु 'इहि से- इदानीं सः' अब वह महावीर 'अणेगे भिक्खुणवत्ता - अनेकान् भिक्षुन उपनीय' अनेक भिक्षु शिष्यों को इकट्ठा करके ' पुढो - पृथक् पृथक् पृथकू 'वित्थरेण - विस्तरेण' विस्तार पूर्वक 'आइक्ख-आख्याति' 'उपदेश दिया करते हैं || जा० १|| अन्वयार्थ - भगवान् के समीप जाते हुए आर्द्र क कुमार को गोशालक ने कहा- हे आर्द्रक ! महाबीर ने पहले जो आचरण किया, उसे सुनो । भ्रमण महावीर पूर्वकाल में एकाकी विचरण किया करते थे શબ્દા —ભગવાનની પાસે જતા એવા આદ્રક મુનિને ગેશાલકે કહ્યુ’'अद्द ! - आर्द्र ।' डे भाई': 'पुराकडे - पुराकृतम्' महावीर स्वाभीमे पडेल ? मायप४रेस छे, 'इम' सुणेह-इम' श्रुणुत' ते तमे सांलणे, 'समणे - श्रमणः ' श्रभ महावीर 'पुरा-पुरा' पूर्व अणमा 'एगंतयारी आसी - एतान्तचारी आसीत् ' मेहाड़ी विहार रता ता. परतु 'इण्डि से - इदानीं सः' हवे ते महावीरस्वाभी 'अणेगे भिक्खुणो उवणेत्ता - अनेकान् भिक्षुन् उपनीय' मते लिक्षु शिष्याने ठारीने 'पुढो - पृथकू' हा भूहा ' वित्थरेण - विरतरेण' विस्तार पूर्व 'आइकखइ - आख्याति' उपदेश माये ॥१॥ અન્વયા — ભગવાન્ સમીપેજતા એવા આદ્રક કુમારને ગેશા ક કહ્યું−ુ અ ક ! મહાવીર સ્વામીએ પહેલાં જે આચરણ કર્યું તે તમે સાભળે, શ્રમણુ મહાવીર પહેલાં એકાકી-એકલા વિચરણ કરતા હતા પર ંતુ
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy