________________
सार्थबोधिनी टीका f. थु. अ. ४ प्रत्याख्यान क्रियोपदेश'
ધ
उपद्रवमाणस्य वा यावद् रोमोत्खननमात्रमपि हिंसाकृतं दुःखं भयं मतिसंवेद यामि, इत्येवं जानीहि सर्वे माणा यावत् सर्वे सचाः दण्डेन वा यावत् कपालेन वा आवोद्यमाना वा हन्यमाना वा वर्ज्यमाना वा ताड्यमाना वा यावद् उपद्राव्यमाणा वा याद रोमोत्खननमात्रमपि हिसा करं दुःखं भयं प्रतिसंवेदयन्ति । एवं ज्ञात्वा सर्वे प्राणा यावत् सर्वे सचाः न हन्तव्याः यावन्नोपद्रावयितव्याः, एष धर्मः नित्यः शाश्वतः समित्य लेोकं खेदज्ञः प्रवेदितः । एवं स भिक्षु विरतः प्राणातिपाततो यावन्मिथ्यादर्शनशल्यतः । स भिक्षु न दन्तपक्षलनेज़ दन्तान प्रक्षाळयेत् तो अञ्जनं नो वमनं नो धूपनमपि आददीन समिक्षुरक्रियः अलूषाः अक्रोधो यावद् अलोभः उपशान्तः परिनिर्वृत्तः । एष खलु भगवता आख्यातः संयतविरत तिहपत्याख्यातपापकर्मा अक्रियः संवृतः एकान्तपण्डितो भवतीति ब्रवीमि ॥ मु०५/६७ ॥
टीका --- पुनरपि नोदकः प्रश्नकर्त्ता प्रश्नं करोति- 'से कि कुछ कि कारव कई संजयविश्यपडिय१च्च खायपात्र क्रम्मे भाई' सः - मनुष्यादि जनः किम् - कीदृशं कर्म कुर्वर किंवा कारयन् कथं केन प्रकारेण संयतविरतप्रतिहतप्रत्याख्यात पापकर्मा भवति, कथं संयतो भवति-कथं विरतो भवति - सर्वेभ्यः पापकर्मभ्यः कथं वा वदनमत्याख्यातपापकर्ता भवतीति, तत्र संपतत्र वर्तमानकालिक सावनुष्ठान र दिवत्वम्, विरतत्वम् अतीवाऽनागतपापान्निवृत्तिमत्वम् । प्रतिहतं वर्तमानकाले स्थित्यनु माग (सेन नाशितं तथा मत्याख्यातं - पूर्वकृताविचारनिन्दया भविष्यत्यकरणेन निराकृतं पापं कर्म येन स प्रतिहत प्रत्याख्यातं
'से किं कुव्" इत्यादि ।
टीकार्थ - इनकर्त्ता पुनः प्रश्न करता है-मनुष्य आदि प्राणी कौन सा कर्म करता हुआ और कौन सा कर्म कराता हुआ, किस प्रकार से संयत, विरत तथा पापकर्म का धान और प्रत्याख्यात करने वाला होता है ?
वर्त्तमानकालिक पापमय कृत्य से रहित होना संगत होना कहलाता है। भूत और भविष्यत् काल संयंत्री पाप से निवृत्त होना विरत होना कहलाता है। कर्म के प्रतिहत होने का अभिप्राय है वर्त्तमान
'से किं कुत्र" त्याहि
ટીકાય --પ્રશ્ન કર્યાં ફરીથી પ્રશ્ન પૂછે છે કે હે ભવન્સ૰” વગેર પ્રાણી' કયું કમ કરતા થકા કેવા પ્રકારથી સ યતવત તથા પાપકમ ને ઘાત અને પ્રત્યાખ્યાત કરવાવાળા હોય છે ?
વર્તમાનકાળ સંબધી પાપમય કૃત્યથી રહિત થવુ તે વાય છે ભૂત અને ભવિષ્યકાળ સંબધી પાપથી નિવૃત્ત થવું
لو
"
'
સંયત થવુ કહે તે, વિત થવું
A