________________
४६८
सूत्रकृताङ्गो भगवया छज्जीवणिकायहेऊ पण्णत्ता, तं जहा-पुढवीकाइया जाब तसकाइया, से जहाणामए मम असायं डंडेण वा अट्रीण वा मुट्रीण वा लेलूण वा कवालेण वा आतोडिज्जमाणस्स वा जाल उबदविज्जमाणस्स वा जाव लोमुक्खणणमायमवि हिंसाकडं दुकलं भयं पडिसंवेदेमि, इच्चेवं जाण सव्वे पाणा जान सवे सत्ता दंडेण वा जाव कवालेण वा आतोडिज्जमापा वा हम्म. माणा वा तज्जिज्जमाणा वा तालिज्जमाणा वा जाव उवद्दविज्जमाणा वा जाव लोमुक्खणणमायमवि हिंसाकारं दुक्खं भयं पडिसंवेदति, एवं गच्चा सत्वे पाणा जाव सम्वे सन्तान हंतवा जाव ण उद्दवेयव्वा, एस धम्मे धुवे णिइए सासए समिच्न लोगं खेयन्नेहिं पवेदिए, एवं से भिक्खू विरए पाणाइवायाओ जाव मिच्छादसणसल्लाओ, से भिक्खू णो दंतपक्खालणेणं दंते पक्खालेज्जा, णो अंजणं णो वमणं णो धूवणित्ते पि आइचे, से भिक्खू अकिरिए अलूसए अकोहे जाव अलोभे उवसंते परिनिन्वुडे, एस खल्लु भगवया अक्खाए संजयविरयपडिहयपच्चक्खायपावकम्मे अकिरिए संबुडे, एगंतपंडिए भवइ त्ति बेमि ॥सू० ५॥६७॥ • इइ बीयसुयक्खंधस्प्ल पच्चरखाणकिरियाणाम "पउत्थ. . मज्झयणं समत्तम् ॥२-४॥
छाया-नोदक:-स किं कुर्वन् कि कारयन् कथं संयतविरतपत्याख्यातपापकर्मा भवति ? आचार्य आह-तत्र खलु भगवता पडूनीवनिकायहेतवः मन्नप्ता, तद्यथा-पृथिवीकायिका यावत् त्रसकायिकाः। तद् यथानाम मम असा दण्डेन गा, अस्थना , मुष्टिना' का लेष्टुना ब्रा कपालेन वा आतोबमानस्य वा याद