________________
-
-
५५२ मूलम् इच्चेएहिं ठाणेहिं जिंणदिठेहिं संजए। । — धारयंते उं अप्पाणं आमोक्खाय परिवएजासि.
तिमि ॥३३॥ छाया--इत्येतेः स्थान जिनदृष्टैः संपतः । .. ' . धारयंस्त्वात्मानम् आमोक्षाय परिव्र जेदिति प्रवीमि ॥३३॥ • अन्वयार्थ:--(१च्चे पहि) इत्येतैः-पूर्वोक्तपदर्शितः (जिणदिहिं) निनटे:तीर्थकरमदर्शितैः (ठाणेहि) स्थान: (संजर) संयतः- युक्तः साधुः (अप्पाणं धारयंते उ) आत्मानं धारयन् तु (आमोक्खाय परिपएज्जासि) अमोक्षाय-मोक्षप्राप्ति 'पर्यन्तं परिव्रजेत्-संयमपालनं कुर्यादिति मुधर्मस्वामी जम्बूस्वामिनं कथयति इत्येवमहं ब्रवीमि-कथयामीति ॥३३॥
'रच्चेएहिं ठाणेटिं' इत्यादि। । शब्दार्थ-'इच्चेपहि-इत्येतेः' इस अध्ययन में पूर्वोक्त 'जिणदिष्टेहिजिनदृष्टैः' जिन भगवान् द्वारा प्रदर्शित 'ठाणेटिं-स्थानः स्थानों के द्वारा 'संजए-संयतः साधु 'अप्पाण धारयंते उ-आत्मानं धारयन् तु' अपनी
आत्मा को संयम में धारण करता हुआ 'आमोक्खाय परिवएज्जासि'आमोक्षाय परिव्रजेत्' तब तक संयम का पालन करता रहे कि जयतक । मोक्ष प्राप्त न हो जाय 'त्तिवेमि-इति ब्रवीमि' ऐसा मैं कहता हूं ॥३३|| ___'अन्वयार्थ-'इम अध्ययन में प्रतिपादित पूर्वोक्त जिन भगवान के द्वारा दृष्ट स्थानों के द्वारा साधु अपनी आत्मा को संयम में धारण करता हुआ तब तक संयम का पालन करता रहे जय तक मोक्ष न प्राप्त हो जाय । ऐसा में कहता हूं ॥३३॥ ' 'इच्चएहि ठाणेहि' त्या
शाय+ इच्चेएहि-इत्येतैः' मा अध्ययनमा पूर्वरित मापाने मतामा 'ठाणेहि-स्थान' स्यानाथा 'संजए-संयतः' साधु 'अपाण धारए उ.. आत्मानं धारयन् तु' मामाने सयममा धारय ४२ता य31, 'आमोक्खाय परि
वएज्जासि-आमोक्षाय परिव्रजेत्' ज्या सुधी मोक्ष प्राप्त न थाय त्यां सुधी सयभनु पासन ४२॥ २३ प्रभारी छुः ॥33॥ : : અન્વયાર્થ–આ અધ્યયનમાં પ્રતિપાદન કરેલ પૂર્વોક્ત જીન લાગવાનું દ્વારા બતાવેલ સ્થાન દ્વારા સાધુ પિતાના આત્માને સંયમમાં ધારણ કરતા થકા ત્યાં સુધી સંયમનું પાલન થતા રહે કે ત્યાં સુધી મિક્ષ પ્રાપ્ત ન થાય, से प्रभारी छु'. ॥33